SearchBrowseAboutContactDonate
Page Preview
Page 52
Loading...
Download File
Download File
Page Text
________________ ४० जम्बूद्वीपप्रज्ञप्तिसूत्रे सस्स पज्जवसाणे, एसणं आहच्चे संवच्छरे एसणं आइच्चस्स पज्जवसाणे पन्नत्ते ॥सू० ५॥ ___ छाया-यदा खलु भदन्त ! सूर्यः सर्वाभ्यन्तरं मण्डलमुपसंक्रम्य चार चरति तदा खल एकैकेन मुहर्तेन कियन्त क्षेत्रं गच्छति गौतम ! पश्च पञ्च योजनसहस्राणि द्वेचैक पंचाशत् योजनशने एकोनत्रिंशत् च षष्ठिभागान् योजनस्यैकैकेन मुहूर्तेन गच्छति, तदा खलु इहगतस्य मनुष्यस्य सप्तचत्वारिंशत् योजनसहस्राभ्यां च त्रिषष्ठाभ्यां योजनशताभ्यामेकविंशत्याच योजनस्य षष्ठिभागैः सूर्यः चक्षुः स्पर्श शीघ्रमागच्छति, स निष्क्रामन् सूर्यो नव संवत्सरमयमानः प्रयमे अहोरात्रे सर्वाभ्यन्तरं मण्डलमुपसंक्रम्य चार चरतीति । यदा खलु सूर्य; अभ्यन्तरानन्तरं मण्डलमुपसंक्रम्य चारं चरति तदा खलु एकैकेन मुहूर्तेन कियन्तं क्षेत्रं गच्छति, गौतम ! पश्च पञ्च योजनसहस्राणि द्वे चैकपश्चाशे योजनशते सप्तचत्वारिंशत् षष्ठिभागान् योजनस्यैकैकेन मुहूर्तेन गच्छति, तदा चलु इहगतस्य मनुष्यस्य सप्तचत्वारिंशत् योजनसहरेकोनाशीति योजनशतेन सप्तपञ्चाशत् षष्ठिभागै योजनस्य पष्ठिमागं च छित्वा एकोनविंशत्या चूर्णिकाभागैः सूर्यः चक्षुस्पर्श शीघ्रमागच्छति, च निष्क्रामन् सूर्यः द्वितीये अहोरात्रे अभ्यन्तरतृतीयं मण्डलमुपसंक्रम्य चरं चरति । यदा खलु भदन्त सूर्यः अभ्यन्तरतृतीयमण्डलमुपसंक्रम्य चारं चरति तदा खलु एकैकेन मुहूर्तेन कियन्तं क्षेत्रं गच्छति, गौतम ! पश्च पश्च योजनसहस्राणि द्वे च द्विपंचाशत् योजनशते पंच च षष्ठिभागान् योजनस्यैकैकेन मुहूर्तेन गच्छति, तदा खलु इहगतस्य मनुष्यस्य सप्तचत्वारिंशत् योजनसहस्त्रैः पनवति योजनैः त्रयः त्रिंशत् षष्ठिभागै योजनस्य षष्ठिभागं चैकषष्ठिधा छित्वा द्वाभ्यां चूर्णिकाभागाभ्यां सूर्यश्चक्षुःस्पर्श शीघ्रमागच्छति, एवं खलु एतेनोपायेन निष्क्रामन् सूर्यः तदनन्तरात् मण्डलात् तदनन्तरं मण्डलं संक्रामन् संक्रामन् अष्टादशाष्टादशषष्ठिभागान् योजन स्यैकै कस्मिन् मण्डले मुहूर्तगतिमभिवर्तयन् अभिवर्द्धयन् चतुरशीति शतानि योजनानि पुरुषछायं निवर्द्धयन् निवर्द्धयन् सर्वबाह्य मण्डलमुपसंक्रम्य चारं चरति । यदा खलु भदन्त ! सूर्यः सर्ववाह्यमण्डलमुपसंक्रम्य चार चरति, तदा खलु एकैकेन मुहूर्तेन कियन्तं क्षेत्रं गच्छति, गौतम ! पश्च पश्च योजनसहस्राणि त्रीणिच पञ्चोत्तरयोजनशतानि पञ्चदश च षष्ठिभागान् योजनस्यैकैकेन मुहूर्तेन गच्छति, तदा खलु इहगतस्य मनुष्यस्यैकत्रिंशता योजनसहरैरष्टाभिश्चैकत्रिंशता योजनशतैः त्रिंशता च षष्ठिभागै योजनस्य सूर्यः चक्षुः स्पर्श शीघ्रमा गच्छति, एषः खलु प्रथमः षण्मासः एतत् खलु प्रथमस्य षण्मासस्य पर्यवसानम्, अथ सूर्यो द्वितीय षण्मासमयमानः प्रथमे अहोरात्रे बाह्यानन्तरं मंडलमुपसंक्रम्य चारं चरति । यदा खलु भदन्त ! सूर्यः बाह्यानन्तरं मंडलमुपसंक्रम्य चारं चरति तदा खलु एकैकेन मुहतेन कियन्तं क्षेत्रं गच्छति ? गौतम ! पंच पंच योजनसहस्राणि त्रीणि च चतुरुत्तराणि योजनशतानि सप्तपंचाशत् षष्ठिभागान् योजनस्यैकैकेन मुहूर्तेन गच्छति, तदा खलु इह गतस्य मनुष्यस्यैक त्रिंशता योजनसहनै नवभिश्च षोडशोत्तरै योजनशतैरेकोनचत्वारिंशता च षष्ठिभागै र्योज જમ્બુદ્વીપપ્રજ્ઞપ્તિસૂત્ર
SR No.006356
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Part 03 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1978
Total Pages567
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy