SearchBrowseAboutContactDonate
Page Preview
Page 523
Loading...
Download File
Download File
Page Text
________________ प्रकाशिका टीका-सप्तमवक्षस्कारः सू०३१ चन्द्रस्याग्रमहिष्याः नामादिनिरूपणम् ५११ शङ्खशब्दाङ्किता इत्यर्थः ते त्रयः तद्यथा-शङ्खः १९, शङ्खनाभः २०, शङ्खवर्णाभः २१, ‘एवं भाणियव्वं जाव भावके उस्स अग्गमहिसीओत्ति' एवम्-उक्तप्रकारेण भणितव्यं प्रत्येय मग्रमहिषी संख्याकथनाय अष्टाशी ते ग्रहाणां नाम संग्राहकगाथा कदम्बकं यावत् भावकेतो ग्रहस्याग्रमहिष्यः । अत्र यावत्पदात् इदं दृष्टव्यम्, 'तिण्णेक्कंसनामाणील्ले रूव्विय हवंति चत्तारि । भावतिल पुप्फवण्णे दगवण्णेय कायबंधेय । इंदग्गि धूमके ऊ हारपिंगलए बुहेय सुकेय, वहस्सइ राहु अगत्थी माणवगे कामफासेय ४ । धुरए पमुहे वियडे विसंधिकप्पे तहा पयल्लेय। जडियालएय अरुणे अग्गिलकाले महाकाले ५ । सोत्थिय सोवस्थिय वद्धमाणगतहापलंबेय। णि चालोए णिच्चुज्जोए सयंपभे चेव ओभासे ६ । सेयंकर खेमंकर पभंकरेय णायच्यो । अरए विरएय तहा असोगतहवीत सोगेय ७॥ विमल वितत्थ विवत्थे विसालतहसाल सुव्वए चेव । अनियट्टी एगजडीय होइ विजडीय बोद्धव्वे ८ । करकरिय राय अग्गल बोद्धव्वे पुप्फभावकेऊय । अट्ठासीईगहा खलु णायच्या आणुपु-वीए' ९॥ १९ वां ग्रह है, शङ्ख नाम यह २० वां ग्रह है शङ्ख वर्णाभ यह २१ वां ग्रह है 'एवं भाणियव्वं जाव भावके उस्स अग्गमहिसीओत्ति' भावकेतु की अग्रमहिषितक इसी प्रकार से कहते जाना चाहिये तथा च तिपणेव कंसनामा, णीले रुविय हवंति चत्तारि, मासतिल पुष्फ वण्णे दगदग वण्णे य कायबंधे य । इंदगि धूमके उ हार पिंगलए बुहे य सुक्के य, बहस्सइराहु अगत्थी माणवगे कामफासे य४, धुरए पमुहे वियडे, विसंधिकप्पे तहा पयल्ले य। जडियालए य अरूणे अग्गिलकाले महाकाले ॥५॥ सोत्थिय सोवस्थिय वद्धमाणग तहा पलंबे य। णिच्चा लोए णिच्चुज्जोए सयंपभे चेव ओभासे ॥६॥ सेयंकर खेमंकर प. करे यणायव्यो। अरए विरए य तहा असोग तह वीतसोगे य ॥७॥ विमल वितस्थ विवत्थे विसाल तह साल सुव्वए चेव। अनियट्टी एगजडी य, होइ विजडी य बोद्धव्वे ॥८॥ करि करि य राय अग्गल बोव्वे पुप्फभावकेउ य। अइ छ, 'संख समान नामे वि तिण्णेव' ५५ से योगासमा अड छ, नाम से वासमा छ, शमवनि से सेवासमे। ग्रह छ. 'एवं भाणियध्वं जाव भावकेउस्स अग्गमहिसीओ त्ति' मातुनी अयमडिपी सुधी या प्रमाणे वानुयायु राम तथा च 'तिण्णेव कंसनामा, णीले रुविय हयंति चत्तारि, मासतिल पुप्फवण्णे दगदगवण्णे य कायबंधे य इंदग्गि धूमकेउ हारपिंगलए बुहे य सुक्के य बहस्सइराहु अगत्थी माणवगे कामफासे य ४, धुरए पमुहे वियडे विसंधि कप्पे तहा पयल्ले य जडियालए य अरुणे अग्गिलकाले महाकाले ॥५॥ सोस्थिय सोवत्थिय वद्धमाणग तहा पलंबे य णिच्चालोए णिच्चुज्जोए सयपत्ते चेव ओभासे ।।६।। सेयंकर खेमंकर पभंकरे य णायव्या । अरए विरए य तहा असोग तह वीतसोगे य ॥७॥ विमल वितत्वविवरथे विसाल तह साल सुव्वए चेव । अनियट्टी एगजडी य होइ विजडी य बोद्धव्वे ॥८॥ करि करि य राय अगल बोद्धव्वे पुष्फ भावकेऊय । अद्वासीई गहा खलु જમ્બુદ્વીપપ્રજ્ઞપ્તિસૂત્ર
SR No.006356
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Part 03 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1978
Total Pages567
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy