SearchBrowseAboutContactDonate
Page Preview
Page 517
Loading...
Download File
Download File
Page Text
________________ प्रकाशिका टीका-सप्तमवक्षस्कारः सू० ३१ चन्द्रस्याग्रमहिष्याः नामादिनिरूपणम् ५०५ प्रभा सेयं देवराजस्य-चन्द्रस्य प्रथमा अग्रमहिषी 'दोसिणाभा' ज्योत्स्नाभा, सेयं द्वितीया पट्टराज्ञीचन्द्रस्य, 'अच्चिमाली' अचिमाली, इयं तृतीया चन्द्र देवस्य, 'पभंकरा' प्रभङ्करा सेयं चतुर्थी पट्टराज्ञी, ता एताश्चतस्रोऽयमहिष्यो भवन्ति, ज्योतिष्कराजस्य चन्द्रस्येति । 'तमोणं एगमेगार देवीए चत्तारि चत्तारि देवीसहस्साई परिवारो पन्नत्तो' ततः खलु एकैकस्या देव्याश्ववारि चत्वारि देवीसहस्राणि परिवार:प्रज्ञप्तः, तत्र पट्टराज्ञीनां चतुःसंख्याकथनानन्तरं परिवारो वक्तव्य इत्यर्थः एकैकस्याः देव्याः चत्वारि सहस्राणि परिवारः प्रज्ञप्त:-कथितः अर्थात् एकैका अग्रमहिषी चतुर्णा चतुर्णा देवीसहस्राणां पट्टराज्ञी भवतीति। सम्प्रति तासामग्रमहिषीणां विकुर्वणा सामर्थ्य दर्शयितुमाह-'पहू णं ताओ इत्यादि, 'पह णं तापो एगमेगा देवी' प्रभुः खलु सा एकैका देवी, तत्र प्रभुः-समर्था 'ण' वाक्यालङ्कारे, 'ताओ' इत्यत्र बहुवचन मेकवचने सा-इत्थंभूता सा अग्रमहिषी 'अन्नं देवीसहस्सं विउवि. तए' अन्यं-स्वातिरिक्तं देवीसहस्रं विकुत्रितुम् एतादृशी खलु अग्रमहिषी परिचारणसमये तादृशी ज्योतिष्कराजस्य चन्द्रस्येच्छामुपलभ्यान्यमात्मसमानरूपं देवीसहस्रं विकुर्वितुम, 'एवामेव सपुच्यावरेणं सोलस देवीसहस्सा' एवमेव स्वाभाविकमेव पुनरेवम्-उक्तप्रकारेणैव है और यह देवराज चन्द्र की प्रथमा अग्रमहिषी का नाम अचिमाली है और चतुर्थी अग्रमहिषी का नाम प्रभंकरा है। 'तओणं एगमेगाए देवीए चत्तारी २ देवी सहस्साणि परिवारो पनत्ताओ' एक २ पट्ट देवी का परिवार चार २ हजार देवियों का है 'पहूणं ताओ एगमेगा देवी अन्नं देवीसहस्सं विचित्तए' हे भदन्त क्या एक २ पट्टदेवी में ऐसी विकुर्वणा करने की शक्ति है कि वे परिचारणा के समय में ज्योतिष्क राज चन्द्र की इच्छा को प्राप्त करके अपने जैसे रूपवाली अन्य एक हजार देवियों को उत्पन्न कर सके ? हां, गौतम! उन चारों पह देवियों में ऐसी शक्ति है कि वे अपनी विकुर्वणा शक्ति से अपने जैसी रूपवाली एक हजार देवियों की परिचारणा के समय में ज्योतिष्कराज चन्द्र की इच्छा को प्राप्त छ-'चंदप्पभा, दोसिणाभा, अच्चिमाली, पभंकरा' यन्द्रप्रसामेनी शारी(Rs 3न्ति यन्द्रनी પ્રમા જેવી છે અને તે દેવરાજ ચન્દ્રની પ્રથમા અમહિષી છે, બીજી અગમહિષી ન્યત્સાનાભા છે, ત્રીજી અગ્ર મહિષીનું નામ અચિમાલી છે અને ચોથી પટ્ટરાણીનું નામ ४२छे. 'तओणं एगमेगाए देवीए चत्तारि २ देवी सहस्साणि परिवारो पन्नत्ताओ' -मे पट्टवाना परिवार या२ यार M२ वियाना छे. 'पहूणं ताओ एगमेगा देवी अम्नं देवीसहस्सं विउवित्तए' महन्त ! शु४-४ पट्टवीमा मेवी व १२वानी શક્તિ છે કે તેઓ પરિચારણાના વિચારણામાં તિષ્કરાજ ચન્દ્રની ઈચ્છાને પ્રાપ્ત કરીને પિતાના જેવી રૂપવાળી અન્ય એક હજાર દેવીઓને ઉત્પન્ન કરી શકે ? હા, ગૌતમ! તે ચારે પટ્ટદેવીઓમાં એવી શક્તિ છે કે પિતાની વિકુર્વણ શક્તિથી પિતાના જેવા રૂપવાળી એક હજાર દેવીઓની, પરિચારણના સમયે જતિલકરાજ ચન્દ્રની ઈચ્છાને પ્રાપ્ત ज०६४ જમ્બુદ્વીપપ્રજ્ઞપ્તિસૂત્ર
SR No.006356
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Part 03 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1978
Total Pages567
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy