SearchBrowseAboutContactDonate
Page Preview
Page 508
Loading...
Download File
Download File
Page Text
________________ जम्बूद्वीपप्रज्ञप्तिसूत्रे वृषभाणां द्वे हयानां नक्षत्रविमाने एक सहवं गजानामेकं सिंहाना मेकं वृषभाणामेकमश्वानाम्, ताराविमाने पञ्चशतं सिंहानां पञ्चशतं वृषभाणां पञ्चशतमश्वानाम् इति ।। सू० २९॥ ॥अथ दशमद्वारम् ॥ नवमद्वारं व्याख्याय दशमं द्वारं व्याख्यातुमाह-'एएसिणं' इत्यादि, मूलम्-एएसि णं भंते ! चंदिमसूरियगहगणणक्खत्ततारारूवाणं कयरे सव्वसिग्धगई कयरे सव्वसिग्घतराए चेव ? गोयमा ! चंदेहितो सूरा सव्वसिग्घगई सूरहितो गहा सिग्धगई, गहेहिंतो णक्खत्ता सिग्घगई, णक्खत्तेहिंतो तारारूवा सिग्धगई, सव्वप्पगई चंदा सव्वसिग्घगई, तारारूवा इति । एएसि णं भंते ! चंदिमसूरियगहणणक्खत्ततारारूवाणं कयरे सव्वमहद्धिया कयरे सव्वप्पड्डिया ? गोयमा ! तारारूवे. हिंतो णक्खत्ता महिड्डिया, णक्खत्तेहिंतो गहा महिड्डिया गहेहिंतो सूरिया महड्डिया सूरेहितो चंदा महड्डिया सव्वप्पड्डिया तारारूवा, सव्वमहिद्धिया चंदा । जंबूदोवेणं भंते ! दोवे ताराएय ताराएय केवइए अबा. हाए अंतरे पन्नत्ते ? गोयमा ! दुविहे वाघाइए य निव्वाधाइए य निवाघाइए जहण्णेणं पंचधणुसयाइं उक्कोसेणं दो गाउयाई, वाघाइए जहण्णेणं दोणि छावठू जोयणसए उक्कोसेणं बारसजोयणसहस्साई दोणि य बायाले जोयणसए तारारूवस्स अबाहाए पन्नत्ते ।सू० ३०॥ छाया-एतेषां खलु भदन्त ! चन्द्रसूर्यग्रहगणनक्षत्रतारारूपाणां कतरः सर्वशीघ्रगति कतरः सर्वशीघ्रतरकएव, गौतम ! चन्द्रेभ्यः सूर्याः सर्वशीध्रगतयः सूर्येभ्यो ग्रहाः शीध्रगतयः, नक्षत्रविमान में एक हजार सिंहरूपधारी, एक हजार गजरूपधारी, एक हजार बषभरूपधारी और एक हजार अश्वरूपधारी देव हैं, तथा ताराविमानों में पांच सौ सिंहरूपधारी, पांच सौ वृषभरूपधारी, पांच सौ गजरूप धारी और पांच सौ अश्वरूपधारी देव हैं ॥सू० २९॥ नववांडार समाप्त હજાર સિંહરૂપધારી, બે હજાર ગજરૂપધારી, બે હજાર વૃષભર પધારી અને બે હજાર અશ્વવરૂપધારી પરિવાહક દેવ છે, નક્ષત્રવિમાનમાં એક હજાર સિંહરૂપધારી, એક હજાર ગજરૂપધારી એક હજાર વૃષભરૂપધારી અને એક હજાર અશ્વરૂપધારી દે છે તથા તારાવિમાનમાં પાંચ સિંહરૂપધારી, પાંચસે ગજરૂપધારી, પાંચસો વૃષભરૂપધારી અને પાંચસે અશ્વરૂપધારી દેવ છે. તવમું દ્વાર સમાપ્ત જમ્બુદ્વીપપ્રજ્ઞપ્તિસૂત્ર
SR No.006356
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Part 03 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1978
Total Pages567
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy