SearchBrowseAboutContactDonate
Page Preview
Page 49
Loading...
Download File
Download File
Page Text
________________ प्रकाशिका टीका-सप्तमवक्षस्कारः सू० ५ मुहूर्तगतिनिरूपणम् पायेन क्रमेण 'पविसमाणे सूरिए' प्रविशन् सूर्यः 'तयाणंतराओ मंडलाओ' तदनन्तरात् मंडलात् 'तयाणंतरं मंडल संकममाणे संक्रममाणे' तदनन्तरं मण्डलम् एकस्मात् मंडलात् तदपरं मण्डलम् गच्छन् गच्छन् सूर्यः, 'पंच पंच जोयणाई पणतीसंच एगसद्विभाए जोयणस्स' पंच पंच योजनानि पंचत्रिंशच्चैकषष्ठिभागान् एकयोजनरय 'एगमेगे मंडले' एकैकस्मिन् मंडले प्रतिमंडलम् 'विक्खंभबुद्धिं णिबुद्धेमाणे णिबुद्धेमाणे विष्कं भवुद्धि निवर्द्धयन् निवर्द्धयन निवर्तयन् परित्यजनित्यर्थः, 'अट्ठारस अट्ठारसजोयणाई परिस्यबुद्धिं णिबुट्टेमाणे णिवुटेमाणे' अष्टादशाष्टादशोजनानि परिरयबुद्धि परिधिबुद्धि निवृद्वयन निवृद्धयन् परित्यजन् 'सव्वाभंतरं मंडल उवसंकमित्ता चारं चरइ' सर्वाभ्यन्तर मण्डलमुपसंक्रम्य संप्राप्य स्वकीयं चार गति चरति करोति इति । गतमायादि वृद्धिद्वारम् । अनेनैवप्रकारेण द्वयोः सूर्ययोः परस्परमवाधाद्वारम् अभ्यन्तरबाह्यमंडलादिषु क्रमशो ज्ञातव्यमिति ॥सू० ४ ॥ सम्प्रति सप्तम मुहूर्तगतिद्वारं वर्णयितुं पंचमसूत्रमाह-'जयाणं भंते' इत्यादि मूलम्-जयाणं भंते ! सूरिए सव्वब्भंतरं मंडलं उवसंकमित्ता चारं चरइ तयाणं एगमेगेण मुहुत्तेणं केवइयं खेत्तं गच्छइ ? गोयमा ! पंच पंच जोयणसहस्साइं दोणिय एगावण्णे जोयणसए एगूणतीसं च सटिभाए जोयणस्स एगमेगेणं मुहुत्तेणं गच्छइ तयाणं इहगयस्स मणूपद्धति के अनुसार प्रवेश करता हुआ सूर्य तदन्तर मंडल से तदनन्तर पर जाता २ एक मंडल से दूसरे मण्डल पर संक्रमण करता २ 'पंच पंच जोयणाई पणतीसं च एगसद्विभाए जोयणस्स एगमेगे मंडले विक्खंभवुद्धि णिबुद्धेमाणे २, पांच पांच योजन और एक एक मंडल में विष्कम्भ बुद्धि का परित्याग करता र 'अट्ठारस २ जोयणाई परिरयबुद्धिं णिवुड़ेमाणे २' एवं १८-१८ योजन की परिक्षेप बुद्धिका परित्याग करता २ 'सव्वन्भंतरं मंडलं उवसंकमित्ता 'चारं चरई' सर्वाभ्यन्तर मंडलपर पहुंच अपनी गतिकरता है ।। सू० ४॥ आयामादि वृद्धि हानिद्वार समाप्त મંડળથી તદનંતર મંડળ પર જતે-જતે એક મંડળથી બીજા મંડળ પર સંક્રમણ કરતरतो 'पंच पंच जोयणाई पणतीस च एगसद्विभाए जोयणस्स एगमेगे मंडले विक्खंभवलिं णिबद्धेमाणे ३' पांय-पाय यो मन मे-येयानना ११ भागामाथी ३५ लास प्रभार मे४-४ भ3समा वि मुद्धिन परित्याग ४२६-२। 'अट्ठारस २ जोयणाई परिरयबुद्धिं णिब्बुडढेमाणे २' तेम०४ १८-१८ याननी परिक्ष५ मुद्धिन। परित्याग ४२तो३२. 'सव्वलंतर मंडलं उवस कमिता चार चरइ' सत्यत२ भ७१ ५२ पहचान પોતાની ગતિ કરે છે. સૂત્ર છે આયામ િવૃદ્ધિ હાનિ દ્વારા સમાપ્ત જમ્બુદ્વીપપ્રજ્ઞપ્તિસૂત્રા
SR No.006356
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Part 03 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1978
Total Pages567
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy