SearchBrowseAboutContactDonate
Page Preview
Page 48
Loading...
Download File
Download File
Page Text
________________ जम्बूद्वीपप्रज्ञप्तिसूत्रे च एगसद्विमाए जोयणस्स' पडू विशतिश्चैकपष्ठिभागान् एकस्य योजनस्य 'आयामविरखं. भेणं आयामविष्कमाझ्या प्रज्ञप्तं दैर्ध्य विस्ताराभ्यां कथितम् ‘तिष्णि य जोयणसयसहस्साई त्रीणि च योजनशतसहस्राणि लक्ष त्रयमित्यर्थः, 'अट्टारस य सहस्साई' अष्टादश च सहस्राणि 'दोणि य सत्ताणउए जोयणसए परिक्खेवेणत्ति' द्वेव सप्तनवतियोन नशते सप्तनवत्यधिके द्वे योजनशतेइत्यर्थः परिक्षेपेण परिधिना प्रज्ञप्तं कथितं सर्वबाह्यं द्वितीयं सूर्यमण्डलमिति । संप्रति तृतीयमंडलविषयक प्रश्नमाह--'बाहिरतच्चेणमित्यादि 'बाहिरतचेणं भंते ! सूरमंडले' बातृतीयम् अभ्यन्तरमण्डलात् सर्वतो बाह्य तृतीयं खलु भदन्त सूर्यमण्डलम् 'केवइयं आयाम विक्खंभेणं केवइयं परिक्खे वेणं पन्नते कियदायामविष्कंभाभ्यां कियत्प्रमाणक दैर्घ्य विस्ताराभ्याम् कियता परिक्षेपेण कियत्प्रमाणकेन परिरयेण च प्रज्ञप्तं कथितमिति प्रश्नः, भगवानाह'गोयमेत्यादि, 'गोयमा' हे गौतम ! 'एगं जोयणसयसहस्सं' एक योजनशतसहस्रम् लक्षकयोजन प्रमाणकमित्यर्थः, 'छच्च अडयाले जोयणसए' षट् चाष्टचत्वारिंशत् योजनशतानि अष्टचत्वारिंशदधिकानि षड्योजनशतानीत्यर्थः, 'वावण्णं च एगसद्विभाए जोयणस्स' द्वि पंचाशस्चैकषष्ठिभागान् योजनस्य 'आयामविक्खभेणं' आयामविष्कभाभ्यां सर्वबाह्य तृतीयं सूर्यमण्डल प्रज्ञप्तम् उपपतिश्चात्थं अनन्तरपूर्वमंडलात् पंचत्रिंश देकषष्ठिभागाधिक द्वि पंचाशद् योजनवियोजने भवतीति । 'तिष्णि य जोयणसयसहस्साई' त्रीणि च योजनशतसहस्राणि लक्षत्रयाणीत्यर्थः, 'अट्ठारस य सहस्साई' अष्टादश च सहस्राणि दोणिय अउणासीए जोयणसए' द्वे चैकोनाशीतियोजनशते एकोनाशीत्यधिके द्वे योजनशते इत्यर्थः 'परिक्खेवेणं' सर्ववाहां तृतीयं सूर्यमण्डलमुपयुक्तमाणक परिक्षेपेण परिक्षिप्तं प्रज्ञतम् ___ अत्र खलु पूर्वमंडल परिधेरष्टादशयोजनस्थ शोधने कृते सति यथोक्तं तृतीयसूर्यमंडस्य परिधिमानं भवतीति । शेषवाह्यसूर्यमण्डलानामायामादि प्रमाणमतिदेशेन कथयितुमाह-एवं खलु एएणमित्यादि, 'एवं खलु' एवमुपरोक्तकथितप्रकारेण खलु 'एएणं उआएणं' एोनो. हे गौतम ! सर्वबाह्य सूर्य सेअनन्तर जो द्वितीय सूर्यमण्डल हैं उसकाआयाम विष्कम्भ १ लाख ६ सौ ४८५२ योजन का है. 'तिणि य जोयणसयसहस्साई दोपिण य अऊणासीए जोयणसए परिक्खेवेणं' तथा इसका परिक्षेप प्रमाण ३लाख १८ हजार दो सौ-७९ योजन का है. अब शेष बाह्य सूर्यमंडला केआयामादि के प्रमाण को अतिदेश वाक्य द्वारा प्रकट करने के लिये सूत्रकार एवं खलु एएणं उवाएणं पविसमाणे मूरिए' इस पूर्वोत कथित तना आयाम विलो १ स ४८५३ यो २८सा छे. 'तिण्णि य जोयण सय. सहस्साई दोणि य अऊणासीए जोयणसए परिक्खेवेणं' तेभ मान। ५६२५ प्रभाए। 3 લાખ ૧૮ હજાર ૨ સે ૭૯ જન જેટલું છે. હવે શેષ બાહ્ય સૂર્યમંડળના આયા माहिना प्रभाराने मतिहेश पाय द्वारा ट ४२वा माटे ४१२ एवं खलु एएणं उवाएणं पबिसमाणे सूरिए' मा पूर्वात थित पद्धति भुभम प्रवेश ५२ता सूर्य तानतर જમ્બુદ્વીપપ્રજ્ઞપ્તિસૂત્રા
SR No.006356
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Part 03 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1978
Total Pages567
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy