SearchBrowseAboutContactDonate
Page Preview
Page 459
Loading...
Download File
Download File
Page Text
________________ प्रकाशिका टीका-सप्तमवक्षस्कारः सू० २७ विषयसंग्रहणगाथार्थ निरूपणम् ४४७ 'ससिपरिवारो वक्तव्यः, द्वितीयद्वारम् २ । 'मंदरऽबाधा' मन्दरतोऽबाधाद्वारं तृतीयम् ३ । 'तहेव लोगते तथैव लोकान्ते, लोकान्त ज्योतिश्चन्द्रयोरबाधानामकं चतुर्थद्वारम् ४ । 'धरणितलाओ अबाधा' धरणितलादबाधेति पञ्चमद्वारम् ५ । 'अंतो बाहिं चोद्धमुहे नक्षत्रम् अन्त: चारक्षेत्रस्याभ्यन्तरे कि बहिः किं चोर्ध्व किं चाधश्वरतीति वक्तव्यं तत् षष्ठं द्वारम् ६ । 'संठाण' ज्योतिष्कविमानानां संस्थानं वक्तव्यमिति सप्तमं द्वारम् ७। 'पमाण' एतेषा मेव प्रमाणं वक्तव्यमित्यष्टमद्वारं च ८। 'वहंति' चन्द्रादीनां विमानानि कियन्तो वहन्तीति वक्त. व्यमिति नवमं द्वारम् ९। 'सीहगई' एतेषां मध्ये के शीघ्रगतयः के मन्दगतयः, इति वक्तव्यं तत् दशमं द्वारम् १० । 'इद्धिमंता य एतेषां मध्ये अल्पर्द्धिमन्तो महर्द्धिमन्तश्चति, वक्तव्यं तदेकादशं द्वारम् ११ । 'तारंतर' ताराणां परस्पर मन्तरं वक्तव्यं तद द्वादशं द्वारम १२। 'अगमहिसी' अग्रमहिष्यो वक्तव्या स्तत् त्रयोदशं द्वारम् १३ । 'तुडियबहू' तुटिकेन गाथाएं हैं इनमें यह प्रकट किया गया है कि चन्द्र और सूर्य के अधस्तन प्रदेश वर्ती ताराविमानों के कितनेक अधिष्ठायक देव हीन भी होते हैं और कितनेक सदृश भी होते हैं यह प्रथम द्वार है, शशि परिवार नामका द्वितीयद्वार है मन्दरा बाधा यह तीसरा द्वार है, लोकान्त नाम का चतुर्थद्वार है, धरणितलाबाधा नाम का पांचवां द्वार है, 'अंतो बाहिं चोद्धमुहे' नक्षत्र चार क्षेत्र के भीतर चलते हैं ? या बाहर चलते हैं ? या ऊपर चलते हैं ? या नोचे चलते हैं ? ऐसी वक्तव्यता वाला छठा द्वार है संस्थान नामका ९ वां द्वार है इस में ज्योतिष्क देवों के विमानों संबंधी संस्थान वक्तव्यता है। प्रमाण नामका ८ वां द्वार है। चन्द्रादिक देवों के विमानों को कितने देव वहन करते हैं ? इस प्रकार की वक्तव्यता वाला नौवां वहन द्वार है। शीघ्रगति नामका १० वां द्वार है कौन अल्पधि वाले हैं ? कौन महर्द्धिवाले हैं ऐसो यह ऋद्धिमान् नामका ११ वां द्वार है, तारंतर नामका १२ वां द्वार है । अग्रमहिषी नामका १३ वां द्वार है, 'तुडियबहू' नामका १४ वां છે, એમાં એ પ્રકટ કરવામાં આવ્યું છે કે ચન્દ્ર સૂર્યના અધઃસ્તન પ્રદેશવતી તારા વિમાનેનાં કેટલાંક અધિષ્ઠાયક દેવ હીન પણ હોય છે અને કેટલાક સદશ પણ હોય છે આ પ્રથમ દ્વાર છે, રાશિ પરિવાર નામનું બીજું દ્વાર છે. મંદરા બાપા એ ત્રીજું દ્વાર છે. astri नामनु याथु बा२ छ, पतिमा नामनु पायभु दार छ. 'अंतो बाहिं चोमुहे नक्षत्र या क्षेत्रनी मह२ या छ ? अथवा महार यासेले? अथवा 6५२ यासे છે કે નીચે ચાલે છે? એવી વક્તવ્યતાવાળું છઠું દ્વાર છે, સંસ્થાન નામનું સાતમું દ્વાર છે એમાં તિષ્ક દેના વિમાનની આકૃતિ વર્ણવવામાં આવી છે. પ્રમાણ નામનું આઠમું દ્વાર છે. ચન્દ્રાદિક દેવેના વિમાનેને કેટલા દેવ વહન કરે છે? આ જાતની વક્તવ્યતાવાળું નવમું વહન કાર છે શીઘ્રગતિ નામનું દશમું દ્વાર છે કેણ અપર્ધિવાળા છે? કેણમહદ્ધિવાળા છે? એવું આ અદ્ધિમાન નામનું અગીયારમું દ્વાર છે, તારંતર જમ્બુદ્વીપપ્રજ્ઞપ્તિસૂત્ર
SR No.006356
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Part 03 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1978
Total Pages567
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy