SearchBrowseAboutContactDonate
Page Preview
Page 458
Loading...
Download File
Download File
Page Text
________________ ४४६ जम्बूद्वीपप्रज्ञप्तिसूत्रे असीईए जोयणेहिं चारं चरइ, सूरविमाणाओ जोयणसए उवरिल्ले तारारूवे चारं चरइ चंदविमाणाओ वीसाए जोयणेहिं उवरिल्लेणं तारारूवे चारं चरइत्ति ॥सू० २७॥ छाया-अधः शशिपरिवारो मन्दराबाधा तथैव लोकान्तः । धरणितलादबाधा अन्तो बहिश्चोर्ध्वमुखम् ॥१॥ संस्थानं च प्रमाणं बहन्ति शीघ्रगतय ऋद्धिमन्तश्च तारान्तराग्रमहिष्यः तुडितं प्रभुःस्थितिचाल्पबहू ॥२॥ अस्ति खलु भदन्त ! चन्द्रसूर्याणा मधस्तना अपि तारारूपा अणवोऽपि तुल्या अपि समा अपि तारारूपा अणवोऽपि तुल्या अपि उपर्यपि तारारूपा अणवोऽपि तुल्या अपि ? हंत गौतम ! तदेवोच्चारयितव्यम् । तत्केनार्थेन भदन्त ! एवमुच्यते अस्ति खलु यथा यथा खलु तेषां देवानां तपोनियमब्रह्मचर्याणि उच्छि तानि भवन्ति तथा तथा खलु तेषां देवानामेवं प्रज्ञायते तद्यथा अणुत्वं वा तुल्यत्वं वा यथा यथा खलु तेषां देवानां तपो नियम ब्रह्मचर्याणि नो उच्छ्रितानि भवन्ति तथा तथा तेषां देवानामेवं नो प्रज्ञायते तद्यथा अणुत्वं वा तुल्यत्वं वा । एकैकस्य खलु भदन्त ! चन्द्रस्य कियन्तो महाग्रहाः परिवारः कियन्ति नक्षत्राणि परिवारः कियत्यस्तारागण कोटी कोट यः प्रज्ञप्ताः ? गौतम ! अष्टाशीतिर्महाग्रहाः सहस्राणि नवशतानि पञ्चसप्तत्यधिकानि तारागणकोटीकोट यः प्रज्ञप्ताः । मन्दरस्य खलु भदन्त ! पर्वतस्य कियत्या अबाधया ज्योतिषं चारं चरति ? एकादशभिरेकविशत्या योजनशतैरवाधया ज्योतिष्कं प्रज्ञप्तम् ? गौतम! एकादशभिरेकादशभियोजनशतैरवाया ज्योतिष्क प्रज्ञप्तम् । धरणितलात् खलु भदनन ! सप्तभि नवतै योजनशतैश्चारं चरति । एवं सूर्यविमाने अष्टभिः शतैः, चन्द्रविमानेऽष्टभिरशीत्या, उपरितनं तारारूपं नवभिोजनशतैश्वारं चरति । ज्योतिष्कस्य खलु भदन्त ! अधस्तनात् तलात् कियत्याऽबाधया सूर्यविमानं चारं चरति ? गौतम ! दशभिर्योजनैरबाधया चारं चरति । एवं चन्द्रविमानं नवत्या योजनैश्चारं चरति, उपरितनतारारूपं दशोतरै योजशतैश्चारं चरति । सूर्यविमानात चन्द्रविमानम् अशीत्या योजनै श्वारं चरति । सूर्य विमानाद योजनशते उपरितनं तारारूपं चारं चरति । चन्द्रविमा. नाद् विंशत्या योजनै रुपरितनं तारारूपं चारं चरति ॥ इति सप्तविंशति सूत्रम् ॥९० २७॥ टीका-सम्पति-अस्मिन्नेवाधिकारे पोडशद्राराणि आह-'हिदि इत्यादि, तत्र-'हिर्टि' अध:-चन्द्रसूर्ययोरधः समपडतो 'अणुं समंवा' इत्यादि वक्तव्यता द्वारम् प्रथमम् १ । 'अस्थि णं भंते ! चंदिम सूरियाण' इत्यादि टीकार्थ-इसी अधिकार में सूत्रकार ने जो १६ द्वार कहे हैं उनकी ये संग्रह अस्थिगं भंते ! चंदिम सूरियाणं' त्याहટકાથઆજ અધિકારમાં સૂત્રકારે જે ૧૬ દ્વાર કહ્યાં છે તેમની આ સંગ્રહગાથાઓ જમ્બુદ્વીપપ્રજ્ઞપ્તિસૂત્ર
SR No.006356
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Part 03 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1978
Total Pages567
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy