SearchBrowseAboutContactDonate
Page Preview
Page 446
Loading...
Download File
Download File
Page Text
________________ ४३४ जम्बूद्वीपप्रज्ञप्तिसूत्रे रात्रिंदिवं नयति, 'स्सो एगं राईदियं णे' पुष्यनक्षत्रं पौषमासस्य चरममेकं रात्रिंदिवं नयति - परिसमापयति तदेवं मिलित्वा चत्वारि अपि नक्षत्राणि हेमन्त कालस्य द्वितीयं पौषमासं परिसमापयन्ति इति । 'तयाणं चउवीसंगुलपोरिसीए छायाए सूरिए अणुपरियट्टई ' तदा पौषमासस्य चरमदिवसे खलु चतुर्विंशत्यङ्गुल पौरुष्या - चतुर्विंशत्य गुळाधिकया पौया छाया सूर्योऽनुपर्यटते- अनुपरावर्तते, एतदेव दर्शयति- 'तस्स णं' इत्यादि, 'तस्स णं, मासस्स जे से चरमदिवसे तस्य खलु पौषमासस्य योऽसौ चरम दिवसः पर्यन्त दिनम्, 'तंसि च णं दिवसंसि हट्ठाई चत्तारि पयाई पोरिसी भवइ' तस्मिंश्च खलु चरमे दिवसे रेखा स्थानि तत्र रेखा पादपर्यन्तवर्त्तिनी सीमा तत्स्थानि चत्वारि पदानि पौरुषी भवति परिपूर्णानि चत्वारि पदानि पौरुषी भवतीत्यर्थः ॥ अथ तृतीयं पृच्छति - हेमंताणं' इत्यादि, 'हेमंताणं भंते ! तच्चं मासं कइणक्खता 'ति' हेमन्तानां हेमन्तकालस्य भदन्त ! तृतीयं माधमासं कति - कियत्संख्यकानि नक्षत्राणि नयन्ति स्वास्तं गमनेन मासं परिसमापयन्तीति प्रश्नः, भगवानाह - 'गोयमा' इत्यादि, इस तरह ये चार नक्षत्र मिल कर हेमन्त काल के द्वितीय मास- पौष मास को क्षपित करते हैं ! 'तयाणं चउव्वीसंगुलपोरिसीए छायाए सूरिए अणुपरियह ' इस पौषमास के अन्तिम दिवस में चौबीस अंगुल अधिक पौरुषीरूप छाया से युक्त हुआ सूर्य परिभ्रमण करता है। यही बात - 'तस्स णं मासस्स जे से चरिमे दिवसे तंसि च णं दिवसंसि लेहट्ठाई चत्तारि पयाई पोरिसी भवइ' इस सूत्रद्वारा सूत्रकार ने पुष्टकी है - पाद पर्यन्त वर्तिनी सीमा का नाम रेखा है-इसमें रहे हुए चार पादों प्रमाण पौरुषी है- अर्थात् इस मास के अन्तिम दिन परिपूर्ण चार पाद प्रमाण पौरुषी होती है । 'हेमंताणं भंते ! तच्चं मासां कह णक्खत्ता णेति' हे भदन्त ! हेमन्तकाल का जो तृतीयमास माघमास है उसे कितने नक्षत्र अपने अस्तगमन द्वारा क्षपित करते રાતાને સમાપ્ત કરે છે. આ રીતે આ ચાર નક્ષત્ર મળીને હેમન્તકાળના બીજા માસपोषभासने क्षमित (५३) ४२ छे. ' तयाणं चउव्वीस गुलपोरिसीए छायाए सूरिए अणुपरियदृइ' मा पोषभासना अन्तिम દિવસે ચોવીસ આંગળ અધિક પૌરૂષીરૂપ છાયાથી યુક્ત થયેલ સૂર્ય પરિભ્રમણ કરે છે. या वात- 'तरसणं मासस्स जे से चरिमे दिवसे तंसि च णं दिवसंसि लेहट्ठाई चत्तारि पयाई पोरिसी भवइ' या सूत्र द्वारा सूत्रद्वारे पुष्ट उरी छे- 'पाद पर्यन्तवर्त्तिनी' सीमानु नाम રેખા છે—આમાં રહેલા ચાર પાદ પ્રમાણ પૌરૂષી છે-અર્થાત્ આ માસના અંતિમ દિવસે પરિપૂર્ણ ચાર પાદ પ્રમાણ પૌરૂષી હાય છે. 'हेमंताणं भंते! तच्चं मास कइ णक्खत्ता णेति' हे लहन्त ! हेमन्तभजनो ने त्रीले માહ માસ છે તેને કેટલા નક્ષત્ર પેાતાના અસ્તગમન દ્વારા ક્ષપિત કરે છે? સમાપ્ત કરે છે? જમ્બુદ્વીપપ્રજ્ઞપ્તિસૂત્ર
SR No.006356
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Part 03 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1978
Total Pages567
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy