SearchBrowseAboutContactDonate
Page Preview
Page 432
Loading...
Download File
Download File
Page Text
________________ जम्बूद्वीपप्रज्ञप्तिसूत्रे ४२० तदा पौष पुष्यनक्षत्रयुक्ता अमावास्या भवति एतत्तु पौषमासा पाढमासावधिकृत्य कथितम् । उक्तानि मासार्द्धमास परिसमापकानि नक्षत्राणि । इति पञ्चविंशतिसूत्रं समाप्तम् || सू० २५ ॥ सम्प्रति - स्वयमस्तं गमनेनाहोरात्रपरिसमापकतया मासपरिसमापकनक्षत्र समुदायमाहतत्रापि प्रथमतो वर्षा सामयिकाहोरात्रपरिसमापकनक्षत्रसूत्रम् । " मूलम् - वासाणं पढमं मासं कति णक्खत्ता पर्णेति ? गोयमा ! चत्तारि णक्खत्ता ति तं जहा - उत्तरासाढा अभिईसवणो धणिट्ठा उत्तरासाढा चउस अहोरत्ते णेइ, अभिई सत्त अहोरत्ते णेइ सवणो अट्ठ अहोर णेइ धणिट्ठा एवं अहोरत्तं णेइ, तेसिं च णं मासंसि चउरंगुलपोरसीए छायाए सूरिए अणुपरियट्टइ, तस्स णं मासस्स चरिमदिवसे दो पदा चत्तारि अंगुला पोरसी भवइ । वासाणं भंते! दोच्चं मासं कइ णक्खत्ता र्णेति ? गोयमा ! चत्तारि धणिट्टा सयभिसया पुच्वभद्दवया उत्तरभदवया धणिट्टा च णं चउद्दस अहोरते णेइ सर्याभिसया सत्त अहोरतेणेइ, पुव्वभावया अटू अहोरते णेइ, उत्तराभद्दवया एगं, तंसि च णं मासंसि अगुलपोरसीए छायाए सूरिए अणुपरियह, तस्स मासस्स चरिमे दिवसे दो पया अटु य अंगुला पोरसी भवइ । वासाणं भंते! तइयं मासं कइ णक्खत्ता र्णेति ? गोयमा ! तिष्णि णक्खत्ता र्णेति तं जहाउत्तरभवया रेवई अस्सिणी उत्तरभद्दवया चउद्दस राईदियं णेइ रेवइ पण्णरस अस्सिणी एगं तंसि च णं मासंसि दुवाल संगुलपोरसीए छायाए सूरिए अणुपरियट्टइ तस्स णं मासस्स चरिमे दिवसे लेहट्टाई तिष्णि पयाइं पोरसी भवइ । वासाणं भंते ! चउत्थं मासं कति णक्खनक्षत्र से युक्त अमावास्या होती है और जब पूर्वाषाढा नक्षत्र से युक्त पूर्णिमा होती है तब पुष्य नक्षत्र से युक्त अमावास्या होती है यह कथन पौषमास और आषाढमास को लेकर किया गया है इस प्रकार से मासार्द्धमास परिसमापक नक्षत्रों का कथन किया गया है || सू० २५|| યુક્ત અમાવાસ્યા હોય છે અને જ્યારે પૂર્વાષાઢા નક્ષત્રથી યુક્ત પૂર્ણિમા હોય છે ત્યારે પુષ્ય નક્ષત્રથી યુક્ત અમાવાસ્યા હાય છે. પ્રસ્તુત કથન પૌષમાસ તેમજ અષાઢ માસને લઈને કરવામાં આવ્યું છે. આવી રીતે માસાદ્ધ માસ પરિસમાપક નક્ષત્રનું કથન કરવામાં આવ્યુ છે. ારા જમ્બુદ્વીપપ્રજ્ઞપ્તિસૂત્ર
SR No.006356
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Part 03 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1978
Total Pages567
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy