SearchBrowseAboutContactDonate
Page Preview
Page 386
Loading...
Download File
Download File
Page Text
________________ ३७४ जम्बूद्वीपप्रज्ञप्तिसूत्रे भवति, 'साई उवकुलं' स्वातीनामकं नक्षत्रमुपकुलसंज्ञकं भवति 'जेहा उपकुलं' ज्येष्ठानामकं नक्षत्रमुपकुलसंज्ञकं भवति, 'पुव्वासाढा उवकुलं' पूर्वाषाढानामकं नक्षत्रमुपकुलसंज्ञकं भवति, तदेतानि श्रवण पूर्वभद्रपदा रेवती भरणी रोहिणी पुनर्वसू अश्लेषा पूर्वफल्गुनी हस्त स्वाती ज्येष्ठा पूर्वाषाढा नक्षत्राणि द्वादशसंख्यकानि उपकुलसंज्ञकानि समाख्यातानीति ॥ __संप्रति कुलोपकुलसंज्ञकनक्षत्राणि नामग्राहं दर्शयितुमाह-'चत्तारि' इत्यादि, 'चत्तारि कुलोवकुला' चत्वारि-चतुः-संख्यकानि नक्षत्राणि कुलोपकुलानि-कुलोपकुलसंज्ञकानि भवन्ति । तान्येव दर्शयति-तं जहा' इत्यादि, 'तं जहा' तद्यथा-'अभिई कुलोचकुला' अभिजिन्नक्षत्रं कुलोपकुलम्-कुलोपकुल संज्ञकं भवति 'सयभिसया कुलोवकुला' शतभिषक् नक्षत्रं कुलोपकुलं कुलोपकुलसंज्ञकं भवति 'अदा कुलोवकुला' आर्द्रानक्षत्रं कुलोपकुलम्-कुलोपकुलसंज्ञकं भवति । ___ अथ एतेषां नक्षत्राणां कुलादि संज्ञाकरणे कि प्रयोजनमिति चेत-अत्रोच्यते-फलितशास्त्रेषु कुलादिसंज्ञयाः प्रयोजनदर्शनात् तथाहि "पूर्वेषु जाता दातारः संग्रामे स्थायिनां जयः। अन्येषु अन्य सेवा यायिनां च सदा जयः १" इत्यादि । संज्ञक नक्षत्र है जेट्टा उवकुलं' ज्येष्ठा नक्षत्र उपकुल संज्ञक नक्षत्र है 'पुवासाढा उवकुलं' पूर्वाषाढा नक्षत्र उपकुल संज्ञक नक्षत्र है इस तरह श्रवण से लेकर पूर्वा षाढा तक के ये सब नक्षत्र उपकुल संज्ञक नक्षत्र है कुलोपकुल संज्ञक नक्षत्रों के नाम इस प्रकार से हैं-'चत्तारी कुलोवकुला' कुलोपकुल संज्ञक नक्षत्र चार हैं ऐसा पहिले प्रकट किया गया है-'तं जहा' सो उनके नाम इस प्रकार से हैं 'अभिई कुलोवकुला' अभिजित् नक्षत्र कुलोपकुलसंज्ञक नक्षत्र है 'सयभिसया कुलोचकुला' शतभिषकू नक्षत्र कुलोपकुल संज्ञक नक्षत्र है 'अद्दा कुलोवकुला' आर्द्रा नक्षत्र कुलोपकुल संज्ञक नक्षत्र है 'अणुराहा कुलोवकुला' अनुराधा नक्षत्र कुलोपकुल संज्ञक है अब सूत्रकार इस बात को प्रकट करते हैं कि इन नक्षत्रों की जो कुल उपछ. 'जेद्वा उपकुलं' “येष्ठा नक्षत्र 3५३ सज्ञ नक्षत्र छ. 'पुवासाढा उवकुलं' पूर्वाषाढा નક્ષત્ર ઉપકુલ સંજ્ઞક નક્ષત્ર છે. આ રીતે શ્રવણથી લઈને પૂર્વાષાઢા સુધીના આ બધાં नक्षत्र ५स सज्ञ नक्षत्र छे. सायद स नक्षत्रानो नाम ॥ प्रभाव छ-'चत्तारि कुलोवकुला' ५४९ नक्षत्र या२ छे से 24116 4४८ ४२वामा माव्यु छ–'तं जहा' तमना नाम Pा प्रमाणे छ -'अमिईकुलोवकुला' समिति नक्षत्र ५४६ स नक्षत्र छ. 'सयभिसया कुलोवकुला' शमिष नक्षत्र ५४८ स नक्षत्र छ ‘अद्दा कुलोवकुला' मा नक्षत्र ५३८ स नक्षत्र छ. 'अणुराहा कुलोवकुलं' अनुराधा नक्षत्र सा५स સંજ્ઞક છે. હવે સરકાર એ કથન પ્રકટ કરે છે કે આ નક્ષત્રની જે કુલ ઉપકુલ આદિ જમ્બુદ્વીપપ્રજ્ઞપ્તિસૂત્ર
SR No.006356
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Part 03 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1978
Total Pages567
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy