SearchBrowseAboutContactDonate
Page Preview
Page 383
Loading...
Download File
Download File
Page Text
________________ प्रकाशिका टीकाका - सप्तमवक्षस्कारः सू० २५ नक्षत्राणां कुलादिद्वारनिरूपणम् ३७१ कानि नक्षत्राणि कुलसंज्ञकानि इति दर्शयितुमाह - ' बारस' इत्यादि, 'बारसकुला' द्वादशसंख्यafar क्षत्राणि कुलसंज्ञकानि भवन्तीत्यर्थः, तत्र कानि नक्षत्राणि यानि कुळसंज्ञकानि भवन्ति तत्राह - 'तं जहा' इत्यादि, 'तं जहा ' तद्यथा - 'घणिद्वाकुलं १' घनिष्ठाकुलम् - धनिष्ठानामकं नक्षत्रं कुलसंज्ञकं भवति १, तथा - ' उत्तरभद्दवयाकुलं २' उत्तरभद्रपदा कुलम् - उत्तरभद्रपदा नक्षत्रमपि कुलसंज्ञकमेवेत्यर्थः २ । ' अस्सिणी कुलं ३' अश्विनीकुलम्, अश्विनीमक्षत्रमपि कुलसंज्ञकं भवतीति ३ । 'कत्तियाकुलं ४' कृत्तिक कुलम्, कृत्तिका नक्षत्रमपि कुळसंज्ञकमेव भवतीति ४ । मिगसिरकुलं ५१ मृगशिरः कुलम् मृगशिरो नक्षत्रमपि कुलसंज्ञकमेव ५ । 'पुस्सोकुलं' पुष्यः कुलम् पुष्यनामकनक्षत्रमपि कुलसंज्ञकं भवति ६ । 'महाकुलं ' मधाकुलम्, मधानामकनक्षत्रमपि कुलसंज्ञकमेव भवतीति ७ । ' उत्तर फग्गुणी कुलं ८' उत्तरफल्गुनीकुलम् उत्तर फल्गुनी नक्षत्रमपि कुलसंज्ञकमेव भवति ८ । 'चित्ताकुलं ९' चित्राकुलम् चित्रानामक नक्षत्रमपि कुलसंज्ञकं भवतीति ९ । ' विसाहाकुलं १० विशाखा नक्षत्रमपि कुल संज्ञकं भवति १०, 'मूलोकुलं ११' मूलकुलम् मूलनक्षत्रमपि कुलसंज्ञकं भवति, ११, 'उत्तरासाढा कुलं' उत्तराषाढाकुलम् - उत्तराषाढा नक्षत्रमपि कुलसंज्ञकं भवतीति तदेतानि घनिष्ठोत्तर भद्रपदा अश्विनी कृत्तिका मृगशिरः पुष्य मघोत्तरफल्गुनी चित्रा विशाखा मूलोत्तराषाढा नक्षत्राणि अष्टाविंशति नक्षत्रमध्यात् कुलसंज्ञकानि भवन्तीति ॥ अथ कुलं कुलोपकुलादि नक्षत्राणामर्थमाह- 'मासा' इत्यादि, 'मासाणं परिणामा होति कुला' मासानां श्रावणादीनां परिणामानि - परिसमापकानि भवन्ति कुलानि इस प्रकार के नाम वाले हैं-८ 'धणिट्ठा कुलं' धनिष्ठा नक्षत्र कुल संज्ञक है 'उत्तर भद्दवया कुलं' उत्तर भाद्रपदा नक्षत्र कुल संज्ञक है 'अस्सिणी कुलं' अश्विनी नक्षत्र कुल संज्ञक है । 'कत्तिया कुलं' कृत्तिका नक्षत्र कुल संज्ञक है 'मिगसिर कुल' मृगशिरा नक्षत्र कुलसंज्ञक है 'पुस्सो कुलं' पुष्य नक्षत्र कुल संज्ञक है 'महाकुल' मघा नक्षत्र कुल संज्ञक हैं 'उत्तर फग्गुणी कुलं' उत्तरा फाल्गुनी नक्षत्र कुल संज्ञक है 'चित्ता कुलं' चित्रा नक्षत्र कुल संज्ञक है 'विसाहा कुलं' विशाखा नक्षत्र कुल संज्ञक है 'मूलो कुलं' मूल नक्षत्र कुल संज्ञक है 'उत्तरासाढा कुलं' उत्तराषाढा नक्षत्र कुल संज्ञक है' इस प्रकार से ये १२ नक्षत्र कुल संज्ञक प्रकट या नाभवाणा छे- 'धणिट्ठा कुलं' धनिष्ठा नक्षत्र व संज्ञ छे 'उत्तरमद्दवया कुलं' उत्तरभाद्रपहा नक्षत्र ज्ञ छे 'अस्सिणीकुलं' अश्विनी नक्षत्र संज्ञ छे 'कत्तिया कुलं' वृत्तिनक्षत्रटुख स ंज्ञ छे 'मिगसिर कुलं' भृगशिरा नक्षत्र उस संज्ञ छे 'पुरसो कुलं' पुष्य नक्षत्र सज्ञ छे 'महाकुलं' भधा नक्षत्र उस संज्ञ छे 'उत्तरफग्गुणी कुलं' उत्तराहिगुनी नक्षत्र ससज्ञ छे 'चित्ता कुलं' चित्रा नक्षत्र उस संज्ञ४ छे. 'विसाहा कुलं' विशामा नक्षत्र से स ंज्ञ छे. 'मूलो कुलं' भूझ नक्षत्र उस संज्ञ छे 'उत्तरास ढा कुलं' उत्तराषाढा નક્ષત્ર કુલ સ ́જ્ઞક છે. આ રીતે આ ખાર નક્ષત્ર કુલ સ ́જ્ઞક પ્રકટ કરવામાં આવ્યા છે, જમ્બુદ્વીપપ્રજ્ઞપ્તિસૂત્ર
SR No.006356
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Part 03 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1978
Total Pages567
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy