SearchBrowseAboutContactDonate
Page Preview
Page 380
Loading...
Download File
Download File
Page Text
________________ ३६८ जम्बूद्वीपप्रज्ञप्तिसूत्रे तयाणं फग्गुणी अमावासा भवइ जयाणं फग्गुणी पुषिणमा भवइ तयाणं पोटुवई अमावासा भवइ ? हंता गोयमा ! तं चेव । एवं एएणं अभिलावेणं इमाओ पुणिमाओ अमावासाओ णेयवाओ अस्सिणी पुणिमा चेती अमावासा कत्तिगी पुणिमा वइसाही अमावासा मगसिरी जेट्ठा मूली अमावासा पोसी पुण्णिमा आसाढी अमावासा ॥सू०२५॥ छाया कति खलु भदन्त ! कुलानि कति उपकुलानि कति कुलोपकुलानि प्रज्ञतानि ? गौतम ! द्वादश कुलानि, द्वादश उपकुलानि चत्वारि कुलोपकुलानि प्रज्ञप्तानि । द्वादशकुलानि तयथा-धनिष्ठा कुलम् १, उतरभद्रपदाकुलम् २, अश्विनीकुलम् ३, कृतिका कुलम् ४, मृगशिरः कुलम् ५, पुष्यः कुलम्, मघाकुलम् ७, उत्तरफल्गुनीकुलम् ८, चित्राकुलम् ९, विशाखाकुलम् १०, मूलः ११, उत्तराषाढाकुलम् १२ । मासानां परिणामानि भवन्ति कुलानि, उपकुलानि तु अधस्तनानि भवन्ति । पुनः कुलोपकुलानि अभिजित् शतभिषक, आर्द्रा अनुराधा १, द्वादशोपकुलानि तद्यथा-श्रवणउपकुलम् १ पूर्व भद्रपदोपकुलम् २, रेवती उपकुलम् ३, भरणीउपकुलम् ४, रोहिणी उपकुलम् ५, पुनर्वसु उपकुलम् ६, अश्लेषा उपकुलम् ७, पूर्वेफाल्गुनी उपकुलम् ८, हस्त उपकुलम् ९, स्वाती उपकुलम् १० ज्येष्ठा उप. कुलम् ११, पूर्वाषाढा उपकुलम् १२, चत्वारि कुलोपकुलानि तद्यथा-अभिजित् कुलोपकुलम् १, शतभिषकूकुलोपकुलम् २, आर्द्राकुलोपकुलम् ३, अनुराधा कुलोपकुलम् ४, कति खलु भदन्त ! पूणिमाः कति खलु भदन्त ! अमावास्याः प्रज्ञप्ता ? गौतम ! द्वादश पूर्णिमाः द्वादशः अमावास्याः प्रज्ञप्ताः तद्यथा-श्राविष्ठी १, प्रौष्ठपदी २, आश्वयुजी ३, कार्तिकी ४, मार्गशीर्षी ५, पौषी माधी फाल्गुनी चैत्री वैशाखी ज्येष्ठा मुली आपाढी । श्राविष्ठी खलु भदन्त ! पौर्णमासी कति नक्षत्राणि योगं योजयन्ति, गौतम ! त्रीणि नक्षत्राणि योगं योजयन्ति, तद्यथा-अभिजित् श्रवणो धनिष्ठा । प्रौष्ठपदी खलु भदन्त ! पुर्णिमा कति नक्ष. त्राणि योगं योजयन्ति ? गौतम ! त्रीणि नक्षत्राणि योगं योजयन्ति तद्यथा-शतभिषक् पूर्वभद्रपदा । उत्तरभद्रपदा । आश्विनी खलु भदन्त ! पूर्णिमा कति नक्षत्राणि योगं योजयन्ति ? गौतम ! द्वे योजयतः तद्यथा-रेवती अश्विनी च । कार्तिकी खलु भदन्त ! पूर्णिमा द्वे भरणो कृत्तिका च । मार्गशीर्षी द्वे रोहिणी मृगशिरश्च । पौर्षी त्रीणि आर्द्रा पुनर्वसू पुष्यः माधी खलु द्वे अश्लेषा मधा च । फाल्गुनी खलु द्वे पूर्वा फाल्गुनी चोत्तरा फाल्गुनी च । चैत्री खलु द्वे हस्तश्चित्रा च, वैशाखी खलु द्वे स्वाती विशाखा च, ज्येष्ठां मूली खलु त्रीणि अनुराधा ज्येष्ठा मूलः । आषाढी खलु द्वे पूर्वाषाढा उत्तराषाढा। श्राविष्ठी खलु भदन्त ! पूणिमा किं कुलं (युनक्ति) योजयति उपकुलं योजयति कुलोपकुलं योजयति ? गौतम ! જમ્બુદ્વીપપ્રજ્ઞપ્તિસૂત્રા
SR No.006356
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Part 03 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1978
Total Pages567
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy