SearchBrowseAboutContactDonate
Page Preview
Page 375
Loading...
Download File
Download File
Page Text
________________ प्रकाशिका टीका-सप्तमवक्षस्कारः सू० २४ चन्द्ररषियोगद्वारनिरूपणम् ३६३ समान्-परिपूर्णानहोरात्रान्. तद्यथा- एतानि पूर्वकथितानि पञ्चदशापि श्रवणादि पूर्वाषाढा. न्तानि नक्षत्राणि परिपूर्णान् सप्तपष्टिभागान् चन्द्रेण सह व्रजन्ति, ततः सूर्येण सह एतानि नक्षत्राणि पश्चमभागानहोरात्रस्य सप्तषष्टि संख्यकान् गच्छन्ति सप्तपष्टि-संख्यायाः पञ्चभिर्भागे हृते लब्धास्त्रयोदशाहोरात्राः शेषौ द्वौ भागौ, तौ द्वौ भागौ यदा त्रिंशता गुण्येते तदा जाता षष्टिः तस्याः षष्टेः पञ्चभिर्भागे हृते लब्धा द्वादशैव मुहर्ता इति तृतीय गाथार्थः॥ अत्र प्रसङ्गात् सूर्ययोगदर्शनतश्चन्द्रयोग परिमाणं यथा भवति तथा दर्शयति ज्योतिष्करण्डोक्तम् 'णक्खत्तसूर जोगो मुहत्तरासी को य पंचगुणो । सत्तट्ठीए विभत्तो लद्धोचंदस्स सो जोगो ॥१॥ (नक्षत्रसूर्ययोगो मुहूर्तराशी कृतश्च पञ्चगुणः। सप्तषष्ट याविभक्तो लब्धश्चन्द्रस्य सयोग इतिच्छाया) ॥१॥ अयमर्थः-नक्षत्राणा मर्द्धक्षेत्रादीनां यः सूर्येण सह योगः-सम्बन्धः संयोगः महतराशी क्रियते, मुहूर्तराशिं कृत्वा पञ्चभि गुण्यते तदनन्तरं सप्तषष्टि संख्यया भागो दीयते, भागे हैं यह पहिले प्रकट कर दिया गया है कि ये १३ नक्षत्र चन्द्र के साथ परिपूर्ण ६७ भाग तक युक्त रहते हैं तो ये सब नक्षत्र सूर्यके साथ अहोरात के ६७ भागों के ५ भागतक रहते हैं तो यहां ६७ में ५ का भाग देने पर १३ दिन रात पूरे आ जाते हैं और जो दो भाग बचते हैं उन्हें ३० से गुणित करने पर ६० होते है इनमें ५ का भाग देने पर १२ मुहूर्त आ जाते हैं यह तृतीय गाथा का अर्थ है। अब सूत्रकार प्रसङ्ग वश सूर्य योग दर्शन को लेकर चन्द्र योग का परिमाण जैसा होता है-वैसा प्रकट कर रहे हैं 'णक्ख त सूर जोगो मुहुत्तरासी कओ य पंचगुणो सतहीए विभतो लद्धो चंदस्स सो जोगो॥ नक्षत्रों का जो अभी २ सूर्ययोग प्रकट किया गया है वहां के दिवस रात सूर्यना साथ-'बारस चेव मुहुत्ते तेरस च समे अहोर ते' १२ मुड़त मन ५२॥ १३ १स યુક્ત રહે છે. એ તે અગાઉ જ પ્રકટ કરવામાં આવ્યું છે કે ૧૩ નક્ષત્ર ચન્દ્રની સાથે પરિપૂર્ણ ૬૭ ભાગ સુધી યુક્ત રહે છે જ્યારે આ બધાં નક્ષત્ર સૂર્યની સાથે અહરાત્રિના ૬૭ ભાગના ૫ ભાગ સુધી રહે છે. અહીં ૬૭ ને ૫ થી ભાગીએ તે ૧૩ દિવસ રાત પૂરા આવી જાય છે અને જે ૨ ભાગ વધે છે તેને ૩૦ થી ગુણવામાં આવે તે ૬૦ થાય છે જેને ૫ થી ભાગતાં ૧૨ મુહુર્ત આવી જાય છે આ ત્રીજી ગાથાને અર્થ થયે. હવે સૂત્રકાર પ્રસંગવશ સૂર્યગ દર્શનને લઈને ચન્દ્ર ગનું પરિમાણુ જેવું હોય છે–તેવું પ્રકટ કરી રહ્યાં છે– णक्ख त सूरजोगो मुहुत्तरासीकओ य पंचगुणो। सत्तट्ठीए विभत्तो बद्धो चंदस्स सा जोगो ।। નક્ષત્રને જે હમણાં હમણાં સૂર્યસેગ પ્રકટ કરવામાં આવ્યું છે ત્યાંના દિવસ-રાતની જદીપપ્રજ્ઞપ્તિસૂત્રા
SR No.006356
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Part 03 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1978
Total Pages567
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy