SearchBrowseAboutContactDonate
Page Preview
Page 369
Loading...
Download File
Download File
Page Text
________________ प्रकाशिका टीका - सप्तमवक्षस्कारः सू० २३ चन्द्ररवियोगद्वादनिरूपणम् ३५७ · उत्तराई' तिस्रः त्रिसंख्यका उत्तराः उत्तर फल्गुनी उत्तराषाढा उत्तरभाद्रपदा इत्येवं रूपाः 'पुणरोहिणी विसाहाय' पुनर्वसू रोहिणी विशाखा च 'एएछण्णक्खत्ता' एतानि उत्तरादीनि पण्णक्षत्राणि 'पणयालमुहुत्त संजोगा' पञ्चचत्वारिंशन्मुहूर्त्तान् यावच्चन्द्रेण सह संयोगो येषां तानि तथाभूतानि अत्रापि खलु षण्णामपि नक्षत्राणां प्रत्येकं सप्तषष्टिखण्डी कृतस्याहोरात्रस्य संबन्धिना भागानामेकम् एकस्य च भागस्यार्द्ध चन्द्रेण सार्द्धं योगः, तत्रैतेषां भागानां मुहूर्त्तगत भागकरणार्थे शतं प्रथमतः त्रिशत्संख्यया गुणते ततो जातानि त्रीणि सहस्राणि पञ्चदशाधिकानि ३०१५, एतेषां सप्तषष्ट्या भागे हृते लब्धाः पञ्चचत्वारिंशन्मुहूर्ता इति । तथा 'अवसेसा णक्खत्ता पण्णरसविहुति तीस मुहुत्ता' अवशेषाणि नक्षत्राणि पञ्चदशापि भवन्ति त्रिंशन्मुहूर्त्तानि, तत्रावशेषाणि - उक्तातिरिक्तानि नक्षत्राणि श्रवणो घनिष्ठा होते हैं, १५ को पूर्व राशि में जोडने पर १००५ संख्या आती है इसमें ६७ का भाग देने पर शुद्ध १५ मुहूर्त निकल आते हैं । 'तिष्णेव उत्तराइ' उत्तरफाल्गुनी, उत्तराषाढा, उत्तरभाद्रपदा ये तीन नक्षत्र एवं 'पुणव्वसु रोहिणी विसाहा य' तथा पुनर्वसु, रोहिणी और विशाखा 'एए छष्णक्खत्ता' ये ६ नक्षत्र 'पणयाल मुहुतसंजोगा' ४५ मुहूर्त्ततक चन्द्रमा के साथ सम्बन्ध रखते हैं अर्थात् इन ६ नक्षत्रों में से प्रत्येक नक्षत्र का योग चन्द्रमा के साथ ४५ मुहूर्त्त तक रहता है यहां पर भी इन मुहूर्तों को गणित प्रक्रिया के अनुसार निकालने के लिये जैसी पद्धति ऊपर में प्रकट को गई है वैसी ही पद्धति करनी चाहिये यहां एक एक नक्षत्रका चन्द्र के साथ संयोग ६७ भागीकृत अहोरात के एकशत भाग तक और एक भाग के आधे भाग तक रहता है अब इन भागां के मुहूर्त्तगत भाग करने के लिये सार्ध सौ को ३० से गुणित करने पर ३०१५ संख्या आती है इसमें ६७ का भाग देने पर ४५ मुहूर्त आजाते हैं । तथा-' अवसेसा णक्खत्ता पण्णरस પ્રાપ્ત થાય છે ૧૫ તે પૂરાશિમાં ઉમેરવાથી ૧૦૦૫ ની સખ્યા આવે છે જેને ૬૭ વડે लागवाथी शुद्ध १५ मुहूर्त निम्णी आवे छे 'तिष्णेत्र उत्तराइ,' उत्तराहगुनी. तराषाढा, उत्तरभाद्रपदा म भ नक्षत्र 'पुणव्वसु रोहिणी बिसाहा य' तथा पुनर्वसु रोडिएगो भने विशामा 'एए छष्णक्खता' म छ नक्षत्र 'पणयाल मुहुत्त संजोगा' ४५ मुहूर्त सुधी ચન્દ્રમાની સાથે સંબંધ રાખે છે, અર્થાત્ આ છ નક્ષત્રમાંથી પ્રત્યેક નક્ષત્રના ચાગ ચન્દ્રમાની સાથે ૪૫ મુહૂત સુધી રહે છે અત્રે પણ આ મુહૂર્તોને ગણિત પ્રક્રિયા કાઢવા માટે ઉપર જે પદ્ધતિ પ્રકટ કરવામાં આવી છે તે જ પદ્ધતિ અનુસરવી જોઇએ. અહી એક-એક નક્ષત્રને ચન્દ્રની સાથે સંયોગ ૬૭ ભાગકૃત અહેારાતના એક શતાંશ ભાગ સુધી અને એક ભાગના અડધા ભાગ સુધી રહે છે. હવે આ ભાગેાના મુહૂર્તગત ભાગ કરવા માટે તે અડધા-૧૦૦ ને ૩૦ વડે ગુણવાથી ૩૦૧૫ની સ ંખ્યા આવે છે, એને ६७ १३ लागवामां आवे तो ४५ मुहूर्त भावी लय छे तथा 'अवसेसा णक्खता पण्ण અનુસાર જમ્બુદ્વીપપ્રજ્ઞપ્તિસૂત્ર
SR No.006356
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Part 03 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1978
Total Pages567
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy