SearchBrowseAboutContactDonate
Page Preview
Page 368
Loading...
Download File
Download File
Page Text
________________ ३५६ जम्बूद्वीपप्रज्ञप्तिसूत्रे सप्तषष्टि खण्डीकृतोऽहोरात्रः 'ते हुति णवमुहुत्ता' ते पूर्वोक्ता एकविंशति भागाः पूर्वोक्तप्रकारेण नवमुहूर्ताः 'सत्तावीसं कलाओय' सप्तविंशतिः कालाश्च भवन्ति । तथा--'सयभिसया भरणीओ अहा अस्सेस साई जेहाय' शतभिषक भरणी आर्द्रा अश्लेषास्वातिः जेष्ठा च, 'एए छण्णक्खत्ता पण्णरसमुहुत्तसंजोगा' एतानि षण्णक्षत्राणि पञ्चदशमुहूर्नसंयोगानि भवन्ति अर्थात् शतभिषगादि ज्येष्ठान्त षण्ण नक्षत्राणां प्रत्येकं पञ्चदशमुहर्तान् चन्द्रेण सह योगो भवति । अयं भावः-एतेषां पण्णामपि नक्षत्राणां शतभिषगादीनां प्रत्येकं सप्तपष्टि खण्डीकृताऽहोरात्रस्य सम्बन्धिनः सार्धान त्रयस्त्रिशद् भागान यावत् चन्द्रमसा सम्बन्धो भवति, ततो मुहूर्तगतप्तप्तषष्टिभागवरणार्थ त्रयस्त्रिंशत्संख्यया गुण्यन्ते, जातानि नवशतानि नवतानि-नवत्यधिका नि ९९० यदपि चाद्धं तदपि :त्रिंशत्संख्यया गुणयित्वा द्विकेन भज्यते लब्धाः पश्चदशमुहूर्तस्य सप्तषष्टि भागाः ते पूर्वराशौ प्रक्षिप्यन्ते जातः पूर्वराशिः पञ्चाधिक सहस्रम् १००५, अस्य सप्तपष्टया भागे हृते लब्धाः पञ्चदशमुहूर्ता इति ॥ तथा तिण्णेव है कि अभिजित् नक्षत्र का चन्द्र के साथ योग का काल ९४७ मुहूर्त का है अर्थात् ९ मुहूर्तका है और एक अहोरात के ६७ भागों के करने पर २७ भाग कलारूप है ये अहोरात के ६७ भाग ही ९मुहर्त और २७ कलारूप पडते हैं। तथा 'सतभिसया भरणीओ अद्दा अस्सेस साईजेहा य एए छ णक्खत्ता पण्णरस मुहूत्त संजोगा' शतभिषक, भरणी, आर्द्रा, अश्लेषा, स्वाति और ज्येष्ठा ये छह नक्षत्र चन्द्रमा के साथ प्रत्येकर नक्षत्र' १५ मुहूर्त तक योग करते हैं इसका तात्पर्य ऐसा है कि दिनरात का प्रमाण ३० मुहूर्त का होता है-सो इस प्रमाण के ६७ खंड करना चाहिये इनमें से चन्द्रमा के साथ इस नक्षत्र का योग ३३॥ भाग तक रहता है मुहूर्तगत ६७ भाग करने के लिये ३३ से गुणा करने पर ९९० संख्या आती है तथा जो आधा और बचा है उसे भी ३० से गुणित करने पर १५ होते हैं। इन्हे दो से विभक्त कर देने पर १५ मुहूर्त के ६७ भाग लब्ध છે કે અભિજિત્ નક્ષત્રને ચન્દ્ર સાથે વેગ થવાને કાળ ૯૭ મુહૂને છેઅર્થાત્ ૯ (નવ) મુહર્તાને છે અને એક રાત્રિ-દિવસના ૬૭ ભાગ કરવાથી ૨૭ ભાગ-કલારૂપ છે. मा त्रि-हसन। ६७ भाग २८ मुहूर्त भने २७ ४॥३५ ५३ छे तथा 'सतभिसया भरणीओ अद्दा अस्सेस साई जेट्टा य एए छ णक्खत्ता पण्णरस मुहुत्त संजोगा' शतभिष, ली, भाद्री. २५ोषा, स्वाति म ज्येष्ठ। भा छ नक्षत्र यन्द्रभानी साथे 'प्रत्येक २ નક્ષત્ર ૧૫ મુહૂર્ત સુધી ચાગ કરે છે. આનું તાત્પર્ય એ છે કે દિવસ-રાતનું પ્રમાણ ૩૦ મુહૂર્તનું હોય છે–આથી આ પ્રમાણુના ૬૭ ભાગ કરવા જોઈએ. આમાંથી ચન્દ્રમાની સાથે આ નક્ષત્રને વેગ ૩૩૧/૩ ભાગ સુધી રહે છે. મુહૂર્તગત ૬૭ ભાગ કરવા માટે ૩૩ થી ગુણવાથી ૯૯૦ ની સંખ્યા આવે છે તથા જે અડધું હજુ શેષ રહેલ છે તેને પણ ૩૦ વડે ગુણવાથી ૧૫ આવે છે, આને બે વડે ભાગવાથી ૧૫ મુહૂર્તના ૬૭ ભાગ જમ્બુદ્વીપપ્રજ્ઞપ્તિસૂત્ર
SR No.006356
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Part 03 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1978
Total Pages567
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy