SearchBrowseAboutContactDonate
Page Preview
Page 365
Loading...
Download File
Download File
Page Text
________________ प्रकाशिका टीका-सप्तमवक्षस्कारः सू० २३ चन्द्ररवियोगद्वादनिरूपणम् ३५३ विक्रमसंस्थानं भवति तत्तोय सिंहनिसी हिय' ततश्च सिंहनिषीदनम् उत्तरानत्रस्य सिहनिषी. दनसंस्थानम्, उपविष्टसिंहाकारसंस्थानमित्यर्थः, 'संठाणा' संस्थानानि, एतानि उपयुः तानि संस्थानानि अभिजिदाद्यष्टाविंशति नक्षत्राणां भवन्तीति संस्थानद्वारनिरूपणे त्रयो. विंशतितम सूत्रम् ।। सू० २३ ॥ सम्प्रति-चन्द्ररवियोगद्वारं दर्शयितुं चतुर्विंशतितमसूत्रं व्याख्यातुमाह-एएसिणं इत्यादि, __मूलम्-एएसि णं भंते ! अट्ठावीसाए णक्खत्तागं अभिई णक्खत्ते कति मुहुत्ते चंदेण सद्धिं जोगं जोएइ ? गोयमा ! णवमुहुत्ते सत्तावीसं च सत्तट्रिभाए मुहत्तस्स चंदेण सद्धि जोगं जोएइ एवं इमाई गाहाहिं अणुगंतव्वं, अभिईस चंदजोगो सत्तढेिं खंडिओ अहोरत्तो। ते हंति णवमुहुत्ता सत्तावीसं कलाओ य१ । सयभिसया भरणीओ अदा अस्सेस साई जेट्ठा य । एए छ णक्खत्ता पण्णरसमुहुत्त संजोगा। तिण्णेव उत्तराई पुणव्वसू रोहिणी विसाहा य। एए छ एणक्खत्ता पणयालमुहुत्त संजोगा३ । अवसेसा णक्खत्ता पण्णरस विहंति तीसइमुहु ता । चंदमि एस जोगो णक्खत्ताणं मुणेयत्वो४। एएसि णं भते ! अठ्ठावीसाए णक्रवत्ताणं अभिई णक्खत्ते कइ अहोरत्ते सूरेण सद्धि जोगं जोएइ ? गोयमा ! चत्तारि अहोरत्ते छच्च मुहुत्ते सूरेण सद्धिं जोगं जोएइ, एवं इमाहिं गाहाहिं णेयव्वं अभिई छच्चमुहुत्ते चत्तारि य केवले अहोरत्ते । सूरेण समं गच्छइ एत्तो सेसा णं वोच्छामि ? सयभिसया भरणी यो अद्दा अस्सेस साइ जेट्टा य । वच्चंति मुहु ते इक्कवीस छच्चेवहोरत्ते ॥२॥ तिण्णेव उत्तराई पुण्णव्वसू रोहिणी विसाहा य । वच्चंति मुहत्ते तिष्णि चेव वीसं अहोरत्ते ३ । निसीहि य' उत्तराषाढा नक्षत्र का संस्थान बैठे हुए सिंह का जैसा संस्थान होता है वैसा है 'संठाणा' इसी प्रकार ये उपर्युक्त रूप अभिजित् नक्षत्र से लेकर उत्तराषाढा नक्षत्र तक के २८ नक्षत्रों के संस्थान होते हैं ॥२३॥ नक्षत्र द्वार समाप्त 'त्तत्तो य सिंह निसीहिय' उत्तराषाढा नक्षत्रनी साइति मे हिना मा२ २वी हाय . 'संठाणा' 41 शते २0 6५२ 31 ममिति नक्षत्रथा भास Gत्तराषाढा नक्षत्र સુધીના ૨૮ નક્ષત્રના આકાર હોય છે. સૂ૦૨૩ નક્ષત્રધાર સમાપ્ત. अ.४५ જમ્બુદ્વીપપ્રજ્ઞપ્તિસૂત્રા
SR No.006356
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Part 03 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1978
Total Pages567
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy