SearchBrowseAboutContactDonate
Page Preview
Page 350
Loading...
Download File
Download File
Page Text
________________ ३३८ जम्बूद्वीपप्रज्ञप्तिसूत्रे " ( शक्रस्य देवेन्द्रस्य देवराजः सोमस्य महाराज्ञ इमे देवा आज्ञोपपात वचननिर्देशे तिष्ठन्ति, तद्यथा - सोमकायिकाः सोमदेवकायिकाः, विद्युत्कुमारा, विद्युत्कुमार्यः अग्निकुमारा अग्निकुमार्यौ वायुकुमारा वायुकुमार्यः, चन्द्राः सूर्याः ग्रहा नक्षत्राणि तारारूपा ये अन्ये तथा प्रकाराः सर्वे ते तद्भक्तिकाः तपो भारिताः शक्रस्य देवेन्द्रस्य देवराज्ञः सोमस्य महाराज्ञ आज्ञावचननिर्देशे तिष्ठन्ति इतिच्छाया) शास्त्रान्तरोधृत प्रकरणस्याति सरलतया व्याख्या न कृता प्रज्ञैः स्वयमेवार्थानुसंधानं कर्तव्यम्, एतस्मात् प्रकरणात् इत्थं ज्ञायते यद् देवानामपि अधि पति भवति, अतोऽत्राधिपति : विषयकः प्रश्नो नानुपपन्नः, तत्र देवशरीरप्राप्तियोग्य पूर्व भवोपार्जित तपः प्रभावात् देवगति प्राप्नुवन्ति देवराजानुकूल पूर्वभवोपार्जित पुण्यप्रभावात् देवराजो भवतीति प्रश्नः, 'भगवानाह - गोयमा' इत्यादि, 'गोयमा' हे गौतम ! ' बम्हदेवया पन्नत्ते' ब्रह्मदेवताकं प्रज्ञप्तम्, अर्थात् अभिजिन्नक्षत्रस्य ब्रह्माख्यो देवविशेष एव देवता भवति इति भगवत उत्तरम् इति भाव: । 'सवणे णक्खत्ते विण्हु देवयाए पष्णते' श्रवणनक्षत्रं विष्णु देवताकं प्रज्ञप्तं कथितम्, यद्यपि अत्र प्रश्न सूत्रं नास्ति तथापि उत्तरसूत्रानुरोधात् प्रश्न सूत्रं स्वयमेवोन्नेयम् कथमेवमितिचेत्, उच्यते - शिष्यस्याभिप्रायं जानन् गुरुः शिष्य मनोगतं प्रश्नं ज्ञात्वा निर्वचनसूत्रेणैव समाधानात्, आलापप्रकारचे थम् 'एएसिणं भंते ! अहावीसाए शास्त्रन्तर के प्रकरण में हुआ है इस प्रकरण की अति सरल होने से हम व्याख्या नहीं कर रहे हैं स्वयं ही इस विषय को समझलेना चाहिये इस उद्धृत प्रकरण से यह बात जानी जा सकती है कि देवों का भी अधिपति होता है इसलिये यहां अधिपति विषयका प्रश्न अनुचित नहीं है । जीव देवशरीर प्राप्ति के योग्य पूर्व भवोपार्जित तप के प्रभाव से देवगति प्राप्त करते हैं और देवराज के पद की प्राप्ति के अनुकूल पूर्व भवोपार्जित तप के प्रभाव से जीव देवराज होता है अब गौतमस्वामी के प्रश्न का उत्तर देते हुए प्रभु कहते हैं 'गोपमा ! बम्हदेवया पन्नत्ते' हे गौतम! अभिजित् नक्षत्र का स्वामी ब्रह्म नामका देव विशेष है 'सवणे क्ख ते विण्हु - देवयाए पण्णत्ते' श्रवण नक्षत्र का स्वामी विष्णुदेवता है अद्यपि यहां प्रश्न सूत्र नहीं है फिर भी उत्तर सूत्रके अनुरोध से प्रश्न सूत्र स्वयं ही उद्भावित વ્યાખ્યા કરતાં નથી સ્વય' જ આ વિષયને સમજી લેવા જોઈએ આ ઉધૃત પ્રકરણથી એ હકીકત જાણી શકાય છે કે દેવાના પણ અધિપતિ હોય છે આથી અહી અધિપતિ વિષયક પ્રશ્ન અસ્થાને નથી. જીવદેવશરીર પ્રાપ્તિને ચાગ્ય પૂર્વભવાપાર્જિત તપના પ્રભાવથી દેવગતિ પ્રાપ્ત કરે છે અને દેવરાજના પદની પ્રાપ્તિને અનુકૂળ પૂર્વભવાપાર્જિત તપના પ્રભાવથી જીવ દેવરાજ બને છે. હવે ગૌતમસ્વામીના પ્રશ્નને ઉત્તર આપતા થકા प्रभु हे छे 'गोयमा ! बम्हदेवया पन्नत्ते' हे गौतम! अलिक्ति नक्षत्रना स्वाभी महा नामना देव विशेष छे- 'सवणे णक्खत्ते विण्हु देवयाए पण्णत्ते' श्रवण नक्षत्रना स्वाभी विषय દેવતા છે જોકે અત્રે પ્રશ્ન સૂત્ર નથી તે। પણ ઉત્તર સૂત્રના અનુરોધથી પ્રશ્ન સૂત્ર સ્વયં જમ્બુદ્વીપપ્રજ્ઞપ્તિસૂત્ર
SR No.006356
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Part 03 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1978
Total Pages567
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy