SearchBrowseAboutContactDonate
Page Preview
Page 333
Loading...
Download File
Download File
Page Text
________________ प्रकाशिका टीका-सप्तमवक्षस्कारः सू० २० संवत्सरादीनां आदित्वनिरूपणम् ३२१ 'एगे वीसुत्तरे पक्खसए' एकविंशत्युत्तरं पक्षशतम्, प्रतिमासं पक्षद्वयसं भवात् 'अट्ठारसतीसा अहोरत्तसया' अष्टादश त्रिंशदहोरात्रशतानि त्रिंशदधिकानि अष्टादशोहोरात्रशतानि अष्टादशशतानि त्रिंशदधिकानि अहोरात्राणाम् प्रत्ययनं व्यशीत्यधिकशतमहोरात्राः ते च दशसंख्यया गुणिताः त्रिंशदधिकानि अष्टादशशतानि भवन्तीति । 'चउप्पणं मुहुत्तसहस्सा' चतुः पश्चाशन्मुहूर्तसहस्राणि 'णवयसया पन्नता' नवचशतानि प्रत्यहोरात्रं त्रिंशन्मुहूर्ता भवन्तीति युगाहोरात्राणाम् १८३० संख्यकानां त्रिंशत्संख्यया गुणने यथोक्तसंख्यासंभवादिति कथितं चन्द्रमर्यादीनां गतिस्वरूपमिति ॥ सू० २० ॥ ___अथ नक्षत्राधिकारमाहएतावता प्रकरणेन चन्द्रसूर्यग्रहनक्षत्रतारारूपाणां गत्यादि स्वरूपं कथितं, तदनन्तरं योगादीन दश विषयान् कथयितुं द्वारगाथा सूत्रमाह-'जोगो देवय' इत्यादि । मूलम्-जोगो१ देव य२ तारग्ग३ गोत्त४ संठाणा५ चंदरविजोगा। कुलं७ पुषिणमअवमंसा य८ सण्णिवाए य९ णेता य१० ॥१॥ साठ ६० मास होते है अथवा हर एक ऋतु २ मास की होती है और ५ वर्षात्मक युग में ३० ऋतुएं कही गई हैं तो फिर-३०४२=६० मास होते हैं यह स्पष्ट हो जाता है। 'एगे चीसुत्तरे पक्खसए' एक युग में १२० पक्ष होते हैं एक मास में २ पक्ष जब होते हैं तो एक वर्ष में २४ पक्ष और पांचवर्ष में २४४५= १२० पक्ष हिसाब से आजाते हैं। 'अट्टरस तीसा अहोरत्तसया' एक युग मे १८३० अहोरात्र होते हैं । क्योंकि हर एक अयन में १८३ दिन-रात होते हैं १८३ में १० की संख्यासे गुणा करने पर १८३० अहोरात आ जाते हैं। 'चउप्पण्णं मुहत्तसहस्सा णवयसया पन्नत्ता' १८३० अहोरात के एक अहोरात के ३० मुहूर्त होने के हिसाब से ५४००० मुहूर्त होते हैं। इस तरह चन्द्र सूर्य आदि कों की गतिका स्वरूप कहा ॥२०॥ છે અથવા દરેક ઋતુ બે માસની હોય છે અને ૫ (પાંચ) વર્ષાત્મક યુગમાં ૩૦ ઋતુઓ કહેવામાં આવી છે તે પછી ૩૦૪૨=૬૦ માસ થાય છે એ વાત સ્પષ્ટ થઈ જાય છે. 'एगेवीसुत्तरे पक्खसए' २४ युगमा १२० ५६ होय छे. मे भासभा ने २ पक्ष होय તે એક વર્ષમાં ૨૪ પક્ષ અને પાંચ વર્ષમાં ૨૪*૫=૧૨૦ પક્ષ હિસાબ મુજબ આવી य छे. 'अट्ठारस तीसा अहोरत्तसया' मे युगमा १८३० मडोरात होय छे ।२५ है દરેક અયનમાં ૧૮૩ દિવસ-રાત હોય છે. ૧૮૩ ને ૧૦થી ગુણવામાં આવે તો ૧૮૩૦ अहोरात २७ नय छे. 'चउप्पएणं मुहुत्तसहस्सा णवयसया पन्नत्ता' १८३० सोतन से અહોરાતના ૩૦ મુહૂર્ત હોવાના હિસાબે પ૪૯૦૦ મુહૂર્ત થાય છે. આ રીતે ચન્દ્ર-સૂર્ય આદિકની ગતિનું સ્વરૂપ કહ્યું. મારા જમ્બુદ્વીપપ્રજ્ઞપ્તિસૂત્ર
SR No.006356
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Part 03 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1978
Total Pages567
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy