SearchBrowseAboutContactDonate
Page Preview
Page 308
Loading...
Download File
Download File
Page Text
________________ २९६ जम्बूद्वीपप्रज्ञप्तिसूत्रे धेजा पनत्ता' पञ्चदशनामधेयानि प्रज्ञप्तानि लोकोत्तरशाखे कथितानि, 'तं जहा' तद्यथा'पुच्वंगे सिद्धमणोरमेय' पूर्वाङ्गः सिद्धमनोरमश्च 'तत्तो मणोहरे चेव' तृतीयो मनोहरश्चैव 'जसमद्देय जसघरे' यशोभद्रश्चैव यशोधरः 'सटे सव्वकामसमिद्धेय' षष्ठः सर्वकामसमृद्धश्च 'इंदमुद्धाभिसित्तेय' इन्द्र मर्धाभिषिक्तश्च 'सोमणस धणंजए य बोद्धव्वे' सौमसो धनञ्जयश्च बोधव्यौ ज्ञातव्य इत्यर्थः 'प्रत्थसिद्धे अभिजाए' अर्थसिद्धोऽभिजातः 'अच्चसणे सयंजए चेव' अत्यशनः शतञ्जयश्च ‘अग्गिवेसे' उवस मे' अग्निवेश्म उपशमः दिवसाणं होति नामधेन्जा' एतानि दिवसानां नामधेयानि भवन्ति, तत्रपूर्वाङ्गः प्रथमः सिद्धमनोरमो द्वितीयो, मनोहर स्तृतीयः यशोभद्र श्चतुर्यः, यशोधर पञ्चमः, सर्वकामसमृद्धः षष्ठः, इन्द्रमुर्दाभिषिक्तः सप्तमः, सौमनसोऽष्टमः, धनञ्जयो नवमः, अर्थसिद्धो दशमः, अभिजात एकादशः, अत्यशनो कहते हैं-'गोयमा ! पनरस नामधेज्जा पन्नत्ता' हे गौतम ! इन पन्द्रह दिनों के लोकोत्तर शास्त्र में १५ नाम कहे हैं 'तं जहा' जैसे-"पुच्वंगे, सिद्धमणोरमे य तत्तो मणोहरे चेव, जसभद्दे य जसधरे सटे सचकामसमिद्धेय । इंदमुद्धावसित्तेव सोमणस धणंजए य बोधवो अत्थसिद्धे अभिजाए अच्चसणे सयंजए चेव' (१) पूर्वाङ्ग (२) सिद्धमनोरम, (३) मनोहर, (४) यशोभद्र (५) यशोधर सर्वकामसमृद्ध, (७) इन्द्रमूर्धाभिषिक्त, (८) सौमनस (९) धनञ्जय, (१०) अर्थ सिद्ध (११) अभिजात (१२) अत्यशन (१३) शतञ्जय (१४) 'अग्गिवेसे उव समे अग्निवेश्म एवं (१५) उपशम 'दिवसाणं होति नाम धेज्जा' इस तरह से ये नाम उन १५ दिनों के होते हैं। पूर्वाङ्ग यह प्रथम दिन का नाम है, सिद्धम नोरम यह दूसरे दिनका नाम है मनोहर यह तृतीय दिन का नाम है यशोभद्र यह चतुर्थ दिनका नाम है यशोधर यह पांचवें दिनका नाम है सर्वकाम समृद्ध पन्नरस नामधेज्जा पन्नत्ता' है गौतम ! ५४२ हसन सत्तर शासमा १५ नाम। वाम मावा छे. 'तं जहा' रेमो 'पुव्वंगे, सिद्धमणोरमे य तत्तो मणोहरे चेव, जस भद्देय जसघरे सटे सव्वकामसमिद्धे य इंदमुद्धावसित्तेव सोमणस धणंजए य बोधव्वो अत्थसिद्धे अभिजाए अच्चसणे सयंजए चेव' (१) पूर्वाग, (२) सिद्धमनारम, (3) भनी २, (४) यशद्र, (५) य५२, (१) सामसमृद्ध, (७) न्द्र भूधानिषित, (८) सौमनस, (e) नय, (१०) असिद्ध, (११) Mand, (१२) सत्यशन, (१३) शत भय, (१४) 'अगिगवेसे उबसमे' वेश्म तेभा (१५) ७५शम. 'दिवसाणं होती नामधेजा' ॥ प्रभारों के नाम ते १५ हिसाना छे. पूजा से प्रथम हिसनु नाम છે. સિદ્ધમરમ એ બીજા દિવસનું નામ છે. મનહર ત્રીજા દિવસનું નામ છે. યશોભદ્ર આ ચતુર્થ દિવસનું નામ છે. યશોધર આ પાંચમાં દિવસનું નામ છે. સર્વકામસમૃદ્ધ આ છ દિવસનું નામ છે. ઈન્દ્રમૂર્ધામિષિક્ત આ સાતમા દિવસનું નામ છે. સૌમનસ આ આઠમા દિવસનું નામ છે. ધનંજય એ નવમા દિવસનું નામ છે. અર્થ સિદ્ધ એ ૧૧ મા જમ્બુદ્વીપપ્રજ્ઞપ્તિસૂત્રા
SR No.006356
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Part 03 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1978
Total Pages567
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy