SearchBrowseAboutContactDonate
Page Preview
Page 307
Loading...
Download File
Download File
Page Text
________________ प्रकाशिका टीका - सप्तमवक्षस्कारः सू० १८ एकस्मिन्संवत्सरे मास संख्या निरूपणम् २९५ पस्यैव दिवसशब्देन विविक्षण त् यतो रात्रिविभाग प्रश्नस्य पार्थक्येन विधास्यमानत्वादिति । अत्र पञ्चदश दिवसा इति कथनं कर्ममा सापेक्षया द्रष्टव्यं तत्रैव पूर्णानां पञ्चदशाहोरात्राणां संभवात् तमेव पञ्चदशभेदं दर्शयति - 'तं जहा ' इत्यादि, 'तं जहा ' तद्यथा - 'पडिवादिवसे वितीया दिवसे जाव पनरसी दिवसे' प्रतिपदिवसो द्वितीया दिवसो यावत् पञ्चदशी दिवसः, तत्र मासस्याद्यतया प्रतिपद्यते इति प्रतिपत् प्रथमो दिवस इत्यर्थः, तथा द्वितीयो दिवस इति द्वितीया, यावत्पदेन तृतीया चतुर्थी पञ्चमी षष्ठी सप्तमी अष्टमी नवमी दशम्येकादशी द्वादशी त्रयोदशी चतुर्दशीनां ग्रहणं भवति, अन्ते पञ्चदशी पञ्चदशो दिवस इति । 'एएसिणं भंते ! पण्णरसहं दिगसानं' एतेषां प्रतिपादादीनां खलु भदन्त ! पञ्चदशदिवसानाम् 'कइ णामधेज्जा पश्नत्ता' कति-कियत्संख्यकानि नामधेयानि नामानि प्रज्ञप्तानि लोकोत्तरशास्त्रे कथितानीति प्रश्नः, भगवानाह - 'गोयमा' इत्यादि, 'गोयमा' हे गौतम! 'पण्णरस नामशब्द अहोरात्र में प्रसिद्ध है तथापि यहां पर सूर्य प्रकाश वाले कालविशेष की ही दिवस शब्द से विवक्षा हुइ है क्योंकि रात्रि विभाग प्रश्न अलग रूप से किया जाने वाला है यहां एक पक्ष में १५ दिन होते है ऐसा जो कथन किया गया वह कर्ममास की अपेक्षा किया गया है क्योंकि वहीं पर पूर्ण १५ अहोरात्र का होना संभावित है 'तं जहा ' वे १५ दिन ये हैं- 'पडिवा दिवसे, बितीया दिवसे, जाव पन्नरसी दिवसे' प्रदिपादा दिवस, द्वितीया दिवस यावत् पञ्चदशी दिवस, प्रतिपदा यह मासका प्रथम दिवस है द्वितीया यह मास का द्वितीय दिवस है यहां यावत्पद से 'तृतीया, चतुर्थी पंचमी, षष्ठी सप्तमी, अष्टमी, नवमी, दशमी, एकादशी, द्वादशी, त्रयोदशी, और चतुर्दशी' इन दिनों का ग्रहण हुआ हैं अन्त के दिनका नाम पञ्चदशी है यह पक्ष का १५ वां दिन है 'एएसिंणं भंते! पण्णरसहं दिवसाणं कइ णामघेजा पन्नत्ता' हे भदन्त ! इन १५ दिनों के लोकोत्तर शास्त्र में कितने कितने नाम कहे हैं ? उत्तर में प्रभु કેમકે રાત્રિ વિભાગ પ્રશ્ન અલગ રૂપમાં સ્પષ્ટ કરવામાં આવનાર છે. અહીં એક પક્ષમાં ૧૫ દિવસ હોય છે એવુ. જે કથન કરવામાં આવેલુ છે. તે ક`માસની અપેક્ષાએ ४२वामां आवे छे. उभडे त्यांन पूर्य महोरात्रनी शम्यता छे. 'तं जहा ' ते १५ दिवस प्रमाणे छे पंडिवा दिवसे बितीया दिवसे, जाव पन्नरसी दिवसे' प्रतियहा हिवस, દ્વિતીયા દિવસ ચાવત્ પચદશી દિવસ પ્રતિપદા એ માસના પ્રથમ દિવસ છે. દ્વિતીયા या भासना जीले हिवस छे. अहीं यावत् पढथी 'तृतीया, यतुर्थी, पंथभी, षष्ठी, सप्तभी, अष्टमी, नवमी, दशमी, खेअहशी, द्वादशी त्रयोदशी, मने यतुर्दशी या दिवसी ग्रहण થયા છે. અતિમ દિવસનુ નામ પોંચદશી છે. આ એક પક્ષના ૧૫ મે દિવસ છે. 'एएसि णं भंते! पण्णरसहं दिवसाणं कइ णामवेज्जा पन्नत्ता' हे लहंत ! मे १५ हिक्सोना सोत्तर शास्त्रमां उटडेटला नाम हेवामां आवे छे ? भवाणभां अलु उहे छे - 'गोयमा ! જમ્બુદ્વીપપ્રજ્ઞપ્તિસૂત્ર
SR No.006356
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Part 03 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1978
Total Pages567
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy