SearchBrowseAboutContactDonate
Page Preview
Page 299
Loading...
Download File
Download File
Page Text
________________ प्रकाशिका टीका-सप्तमवक्षस्कारः सू० १७ संवत्सरभेदनिरूपणम् २८७ आदित्य तेजस्तप्ताः क्षणलवदिवसा ऋतवः परिणमन्ति । पूरयति च निम्न स्थलं तमाहुरभिवद्धितं जानीहि ॥५॥ इतिच्छाया, अस्यार्थस्तु- यस्मिन संवत्रे 'खणलवदिवसा' क्षणलवदिवसा 'उऊ' ऋतव - वसन्तायाः 'आइच्चतेयतविया' आदित्यतेजस्तप्ताः आदित्यस्य संबन्धिन स्तेजसा-खरकिरणेन कृत्वा तप्ता-अतीव संतप्ताः सन्तः 'परिणमन्ति-परिणाममासादयन्ति, तथा यश्च संवत्सरः 'णिण्णथले य पूरेइ' सर्वाप्यपि निम्नस्थलानि-अधः स्थलानि जलेन पूरयति 'तमाहु अभिवद्धियं जाण' तमेतादृशं संवत्सरम् अभिवद्धित नामकं महर्पय आहुः--अकथयन्ति, इति जानीहि इति ॥ सम्प्रति शनैश्चरसंवत्सरं प्रश्नयनाह-'सणिच्छर' इत्यादि, 'सणिच्छरसंवच्छरेणं भंते ! कइविहे पन्नत्ते' शनिश्चर संवत्सरः खलु भदन्त ! कतिविधः-कदिप्रकारकः प्रज्ञप्त:कथित इति प्रश्नः, भगवानाह-'गोयमा' इत्यादि, 'गोयमा' हे गौतम ! 'अट्ठावीसइविहे पम्नत्ते' अष्टाविंशतिविधोऽष्टाविंशति प्रकारको भवतीति प्रज्ञप्तः कथितः, 'तं जहा' तद्यथा'अभिईसवणे धणिट्ठा' अभिजित् श्रवणो धनिष्ठा, अभिजित् शनैश्चरसंवत्सरः, श्रवणः शनैश्वर संवत्सरः, धतिष्ठा शनैश्चरसंवत्सरः ‘सयभिसया' शतभिषक् शनैश्चरसंवत्सरः 'दो य होति भदवया द्वे च भवतो भाद्रपदे पूर्वाभाद्रपदशनैश्चरसंवत्सरः उत्तरभाद्रपदशनैश्चरसंवत्सर इत्यर्थः, 'रेवई अस्सिणी भरिणी' रेवती अश्विनी भरिणी' रेवती शनैश्चरसंवत्सरः अश्विनी जिस संवत्सर में सूर्य के प्रखर ताप से क्षण, लव और दिवस तपे रहते हैं ओर जिसमें निम्नस्थल जल से परिपूर्ण बने रहते हैं ऐसे संवत्सर को महर्षि जन अभिवद्धित संवत्सर कहते हैं । __ अब गौतमस्वामी शनैश्चर संवत्सर के सम्बन्ध मे पूछते हैं 'सणिच्छरसंव च्छरेणं भंते ! कइविहे पण्णत्ते' हे भदन्त ! शनैश्चर संवत्सर कितने प्रकार का कहा गया है ? उत्तर में प्रभु कहते हैं-'गोयमा ! अट्ठावीसइविहे पण्णत्ते' हे गौतम ! शनैश्चर संवत्सर २८ प्रकार का कहा गया है 'तं जहा' जैसे 'अभिई संवणे धणिट्ठा' अभिजित् शनैश्चर संवत्सर, श्रवणशनैश्चर संवत्सर, धनिष्ठा शनैश्चर संवत्सर, 'सयभिसया दोय होति भद्दवया' शतभिषक शनैश्चर संवસ્થળ જળથી પરિપૂર્ણ રહે છે. એવા સંવત્સરને મહર્ષિ અભિવાદ્ધિત સંવત્સર કહે છે. व गौतभस्वाभी-शनैश्च२ सवत्सरना समां पूछे छ–'सणिच्छरसंवच्छरेणं भंते ! कइविहे पण्णत्ते' ३ मत ! शनिश्वर सत्स२ ४८॥ २॥ उपाभा मावेतो छ ? सेना याममा प्रभु ४९ छ-'गोयमा ! अट्ठावीसइविहे पण्णत्ते' है गौतम ! शनैश्वर संवत्स२ २८ रन वामां आवे छे. 'तं जहा' रम-'अभिई संवणे धणिवा' मिलित् शनैश्वर सवत्स२, श्रवण शनैश्च२ सवत्स२, धनि शनैश्वर सवत्सर, 'सयभिसया दो य होंति भद्दवया' शतलिप शनैश्चर सवत्स२, पूर्व भाद्रपद शनैश्वर सवत्सर भने उत्तरमाद्र५६ शनैश्च२ सपत्स२ 'रेवइ अस्सिणी भरिणी' रेवती शनैश्वर सवत्सर જમ્બુદ્વીપપ્રજ્ઞપ્તિસૂત્ર
SR No.006356
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Part 03 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1978
Total Pages567
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy