SearchBrowseAboutContactDonate
Page Preview
Page 298
Loading...
Download File
Download File
Page Text
________________ २८६ जम्बूद्वीपप्रज्ञप्तिसूत्रे यस्मिन् तं संवत्सरम् 'कम्म' कर्माख्यम् 'आहु' आहुः कथयन्ति महर्षय इति । सम्प्रति सौरं वर्ष दर्शयति-'पुढवीदगाणं' इत्यादि, 'पुढवीदगाणं च रसं पुप्फफलाणं च देइ आइच्चो । अप्पेण वि वासेणं संम्म निष्फज्जए सस्सं ॥४॥ (पृथिव्युदकानां च रसं पुष्पफलानां च ददात्यादित्यः । अल्पेनापि वर्षेण सम्यग् निष्पद्यते सस्यम्) ॥४॥ इतिच्छाया । अस्यार्थस्तु 'पुढवीदगाणं च रसं पुप्फफलाणं च' पृथिव्युदकानां च रसं पुष्पफलानां च, तत्र पृथिव्या उदकस्य जलस्य तथा पुष्पाणां फलानां च रसम् 'आइच्चो' आदित्य:-सूर्यः 'देइ' ददाति, अर्थात् आदित्यनामकः संवत्सरः पृथिव्या उदकस्य फलपुष्पयोश्च रसं समर्पयति तथा; अप्पेणवि वासेणं' अल्पेन-स्तोकेनापि वर्षेण-वृष्ट्या 'सम्म सस्सं निप्फज्जए' सम्यग रूपेण सस्य धान्यमस्वरादिकं निष्पद्यते निष्यादयति, अयं भावः-यस्मिन् संवत्सरे पृथिवी तादृशजलसंपकोंदतिशयेन रसवती भवति तथा जलमपि परिणाम सुन्दररस विशिष्टं सत् परिणमति, तथा पुष्पाणां पङ्कजादीनां फलानां चाम्रपनसादीनां रसः प्रचुरतरो भवति, तथा स्तोकेनापि वर्षेण धान्यं सर्वत्र सम्यग् निष्पद्यते तमादित्यसंवत्सरं पूर्वमहर्षयः कथयन्ति इति ॥ सम्प्रति अभिवदितसंवत्सरं दर्शयितुमाह-'आइच्च' इत्यादि, 'आइच्चतेयतविया खणलवदिवसा उऊपरिणमंति। पूरेइय णिण्णथले तमाहु अभिवद्धियं जाण' ॥५॥ पुढवी दगाणंच रसं पुप्फ फलाणंच देइ आइच्चो। अप्पेण वि वासेणं सम्मं निप्फज्जए सस्सं ॥४॥ जिस संवत्सर में आदित्य पृथिवी को, उदक को और फल पुष्पों को रस देता है उस संवत्सर का नाम आदित्य संवत्सर है इस संवत्सर में थोड़ी सी भी वर्षा से अनाज की उत्पत्ति अच्छी हो जाती हैं। आइच्चतेयतविया खणलवदिवसा उऊ परिणमति । पूरेइ णिण्णथले तमाहु अभिवद्धियं जाण ॥५॥ 'पुढवी दगाणंच रसं पुष्फफलाणं च देइ आइच्चो। अप्पेण वि वासेणं सम्म निष्फज्जए सस्सम् ॥४॥ જે સંવત્સરમાં આદિત્ય પૃથિવીને, ઉદકને અને ફળ પુને રસ આપે છે, તે સંવત્સરનું નામ આદિત્ય સંવત્સર છે. આ સંવત્સરમાં મામૂલી વર્ષોથી પણ અનાજ ઉત્પન્ન થઈ જાય છે. आइच्चतेयतविया खणलवदिवसा उऊ परिणमात । पूरेइ णिण्णयले तमाहु अभिवद्धियं जाण ॥५।। જે સંવત્સરમાં સૂર્યના પ્રચંડ તાપથી ક્ષણ, લવ, અને દિવસ તત રહે છે અને જેમાં નિમ્ન જમ્બુદ્વીપપ્રજ્ઞપ્તિસૂત્ર
SR No.006356
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Part 03 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1978
Total Pages567
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy