SearchBrowseAboutContactDonate
Page Preview
Page 271
Loading...
Download File
Download File
Page Text
________________ प्रकाशिका टीका-सप्तमवक्षस्कारः सू० १६ सूर्यस्योदयास्तमननिरूपणम् २५९ युगेनापि तत्र युगं पञ्च संवत्सरमानम् तेनापि सममभिलापो वताच्यः, अत्र युगेन सहातिदेशकरणात् युगस्यापि दक्षिणो तरयोः पूर्वसमये प्रतिपतिः प्रागपरयोस्तु तदनन्तरे पुरोवतिनि समये प्रतिपत्तिरिति । 'वाससएण वि' वर्पश ते नापि अभिलापो वत व्यः 'वाससहस्सेण वि' वर्षसहस्रेणापि 'वाससयसहस्सेण वि' वर्षशतसहस्रेणापि लक्षणापि 'पुच्वंगेण वि' पूर्वाङ्गेनापि तत्र पूर्वाङ्गम् चतुरशीति वर्षलक्षप्रमाणम् 'पुट्वेण वि' पूर्वेणापि तत्र पूर्व पूर्वाङ्गमेव चतुरशीतिवर्षलक्षगुणितम् । एवं त्रुटिताङ्गादारभ्य सागरोपमपर्यन्तेनापि सर्वत्रालापको भणितव्यः। 'जयाणं भंते ! जंबुद्दीवे दीवे दाहिणद्धे पढमा ओसप्पिणी पडिवज्जई' यदा खलु भदन्त ! जम्बूद्वीपे द्वीपे दक्षिगार्द्ध मन्दरस्य दक्षिणभागे प्रथमा उत्सर्पिणी प्रतिपद्यते भवति तयाणं उत्तरढे वि पढमा ओसप्पिणी पडिवज्जइ' तदा खलु जम्बूद्वीपे मन्दरपर्वतस्यौ त्तरार्दै उ तरभागेऽपि प्रथमा कहा गया है उसी प्रकार से संवत्सर के साथ भी अभिलाप कहलेना चाहिये 'जुएण वि' इसी प्रकार युग के साथ भी पंचसंवत्सरात्मक काल के साथ भी अभिलाप कहलेना चाहिये यहां युग के साथ अतिदेश के कथन से दक्षिण और उत्तर में उस युग की भी पूर्व समय में और पूर्व पश्चिम में तदन्तर पुरो बर्ती समय में प्रतिपति होती है ऐसा समझाया गया है 'वाससएण वि इसी तरह से वर्ष शत के साथ भी 'वाससहस्सेण वि, वाससयसहस्सेण वि पुव्बङ्गेण वि' वर्ष सहस्र के साथ भी लक्ष वर्ष के साथ भी, पूर्वाङ्ग के साथ भी पूर्वके साथ भी तथा त्रुटिताङ्ग से लेकर सागरापम काल के साथ भी आलापक कहलेना चाहिये ८४ लाख पूर्वाङ्ग का एक पूर्वकाल होता है। ___ 'जयाणं भंते ! जंबुद्दीवे दीवे दाहिणद्धे पढमा ओसप्पिणी पडिवज्जइ' अब गौतम स्वामीने प्रभु से ऐसा पूछा है-हे भदन्त ! जब जम्बूदीप नामके द्वीप में मन्दर पर्वत के दक्षिणाध में प्रथम उत्सर्पिणी होती है 'तयाणं उतरद्धे साथै ५ मलिदा५ ४ी ले. 'जुएणवि' 20 प्रमाणे युशनी साथे ५९१ ५य સંવત્સરાત્મકકાળની સાથે પણ અભિલાપ કહી લેવું જોઈએ. અહીં યુગની સાથે અતિદેશના કથનથી દક્ષિણ અને ઉત્તરમાં તે યુગની પણ પૂર્વ સમયમાં અને પૂર્વ-પશ્ચિમમાં તદનંતર પુરવતી સમયમાં પ્રતિપત્તિ થાય છે, આ પ્રમાણે સમજાવવામાં આવ્યું છે. 'वाससएणवि' मा प्रभारी २८ वर्षशतनी साथे ५५५ 'वाससहस्सेणवि, वाससयसहस्सेण वि पुव्वंगेण वि' ष स सनी साथै ५५ सपना साथे ५४, पूनी साथै पए, તેમજ ત્રુટિતાંગથી માંડીને સાગરોપમકાળની સાથે પણ આલાપક કહી તે જોઈએ. ८४ साप पूगना से पूब डाय छे. 'जयाणं भंते ! जंबुद्दीवे दीवे दाहिणद्धे पढमा ओसप्पिणी पडिवज्जइ' वे गौतभाभी से प्रभुने मेवी रीते प्रश्न या छ કે હે ભદંત! જ્યારે જ બુદ્વીપ નામક દ્વીપમાં મંદર પર્વતના દક્ષિણાદ્ધ માં પ્રથમ ઉત્સર્પિણી हाय छ 'तयाणं उतरद्धे वि पढमा ओसप्पिणी पडिवज्जई' त्यारे भ२५तिन उत्तराईमा જમ્બુદ્વીપપ્રજ્ઞપ્તિસૂત્ર
SR No.006356
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Part 03 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1978
Total Pages567
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy