SearchBrowseAboutContactDonate
Page Preview
Page 243
Loading...
Download File
Download File
Page Text
________________ प्रकाशिका टीका - सप्तमवक्षस्कारः सू० १६ सूर्यस्योदयास्तमननिरूपणम् २३१ टीका- 'जंबुद्दीवेणं भंते ! दीवे सूरिया' जम्बूद्वीपे खलु भदन्त ! द्वीपे सूर्यौ प्राकृते द्विवचनाभावाद्बहुवचनप्रयोगः 'उदीणपाईण उग्गच्छ' उदीचीनप्राची । मुद्गत्य अत्र उदगेव उदीचीनम् उदीच्या सह प्रत्यासन्नत्वात् प्राचीनं च प्राच्यादिशया प्रत्यासन्नत्वात् उदीचीनप्राचीनं दिगन्तरं क्षेत्र दिगपेक्षया उत्तरपूर्वस्याम् ईशानकोणे इत्यर्थः उद्गत्य पूर्वविदेहक्षेत्र, पेक्षयोदयं प्राप्य 'पाईणदाहिणं आगच्छति' प्राचीन दक्षिणमाच्छतः प्राचीन दक्षिणे दिगन्तरे पूर्वदक्षिणस्याम् आग्नेयकोणे इत्यर्थः आगतः क्रमेणास्तं गच्छतः किमि - त्यर्थः, अयं भावः - न खलु उद्गमनमस्तमयनं चन्द्रदृष्टुपुरुषविवक्षया ज्ञातव्यम्, तथाहिari पुरुषाणामest सन्तौ तौ सूर्यो दृश्यौ भवेताम् ते पुरुषा स्तयोः सूर्ययोरुदयं व्यहरन्ति, येषां पुरुषाणां दृश्यौ तो अदृश्यौ भवेतां ते पुरुषास्तयोः सूर्ययोरस्तमयनं व्यवहरन्तीति सूर्य के उदय और अस्तको लेकर अन्य कितनेक मिथ्याभिनिवेश वाले जन विरुद्ध प्ररूपणा करते हैं अतः उस विरुद्ध प्ररूपणा को ध्वस्त करने के लिये सूत्रकार १६ वे सूत्रका कथन कर रहे हैं "जंबुद्दीवेण भंते! दीवे सूरिया उदीण पाईण मुग्गच्छ' इत्यादि टीकार्थ - इस में गौतमस्वामी ने प्रभुसे ऐसा पूछा है - हे भदन्त ! इस जम्बूद्वीप नामके द्वीप में दो' सूर्य 'उदीणपाईणं उग्गच्छ ' ईशान दिशा में उदित होकर - पूर्व विदेह क्षेत्र की अपेक्षा उदय को प्राप्त होकर 'पाईण दाहिणं आगच्छति' अग्नेय कोण में आते हैं क्या ? क्रमशः अस्त होते हैं क्या ? तात्पर्य यह है कि उदय और अस्त दृष्टा पुरुषो की अपेक्षा जानना चाहिये इसका स्पष्टीकरण इस प्रकार से है - जिन पुरुषों को अदृश्य हुए वे सूर्य दृश्य हो जाते हैं સૂના ઉદય તેમજ અસ્તને લઈને ખીજા કેટલાક મિથ્યાભિનિવેશવાળા લેાકેા વિરુદ્ધ પ્રરૂપણા કરે છે, એથી તે વિરુદ્ધ પ્રરૂપણાને ધ્વસ્ત કરવા માટે સૂત્રકાર ૧૯ મા સૂત્રનું' अथन रे छे – 'जंबुद्दीवेणं भंते! दीवे सूरिया उदीण पाईण मुग्गच्छ' इत्यादि ટીકા-આમાં ગૌતમસ્વામીએ પ્રભુને એવી રીતે પ્રશ્ન કર્યાં છે. હે ભદત ! આ मंजूद्रीय नाभा द्वीपमा मे 'सूर्यो 'उदीणपाईणं उगगच्छ' ઇશાન દિશામાં ઉદિત थने - पूर्वविदेह क्षेत्रनी अपेक्षाओ उहयने प्राप्त थाने 'पाईणदाहिणं आगच्छंति' शु આગ્નેય દેણુમાં આવે છે ? શું ક્રમશઃ અસ્ત થાય છે? આનું તાત્પય આ પ્રમાણે છે કે ઉદય અને અસ્ત દૃષ્ટા પુરુષોની અપેક્ષાએ જાણવા જોઈએ. આનુ સ્પષ્ટીકરણ આ પ્રમાણે છે-જે પુરુષોને અદ્રશ્ય થયેલા તે સૂર્યં દૃશ્યમાન થઈ જાય છે. તે પુરુષા प्राकृत में द्विवचन नहीं होता है इसलिये मूल में 'सूरिया' ऐसे बहुवचनका प्रयोग किया गया है। · १ प्रहृतमां द्विवयन नथी. मेथी भूणभां 'सूरिया' या प्रमाणे मडुवयनना प्रयोग કરવામાં આવેલા છે. જમ્બુદ્વીપપ્રજ્ઞપ્તિસૂત્ર
SR No.006356
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Part 03 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1978
Total Pages567
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy