SearchBrowseAboutContactDonate
Page Preview
Page 242
Loading...
Download File
Download File
Page Text
________________ २३० जम्बूद्वीपप्रज्ञप्तिसूत्रे विचारः कृतो नवा गति प्ररूपणमेव कृतम्, तारकाणामपि अवस्थितमण्डलकत्वात् चन्द्रा. दिभिः सह योगाभावचिन्तनाच न मण्डलादिप्ररूपणं कृतमिति पञ्चदशसूत्रम् ।। सू०१५॥ सम्प्रति-सूर्यस्योदयास्तमयने अधिकृत्य बहवो मिथ्याभिनिविष्ट दृष्टयो विप्रतिपद्यन्ते तेषां तां विप्रतिपन्नां बुद्धिं व्यपोहितु प्रश्नमाह 'जंबुद्दीवे' इत्यादि। __मूलम्-जंबुद्दीवे णं भंते ! दीवे सूरिया उदीणपाईणमुग्गच्छ पाईण दाहिणमागच्छेति १ पाईण दाहिणमुगच्छ दाहिण पडीणं आगच्छंति२ दाहिणपडीणमुग्गच्छ पडीण उदीणमागच्छंति ३ पडीण उदीणमुग्गच्छ उदीण पाईणमागच्छंति४, हंता गोयमा ! जहा पंचमसए पढमे उद्देसे जाव णेवस्थि उस्सपिणी अवट्टिएणं तत्थ काले पन्नत्ते समणाउसो ! इच्चेसा जंबुद्दीवपण्णत्ती सूरपण्णत्ती वत्थुसमासेणं संम्मत्तं भवइ, 'जंबुद्दीवेणं भंते ! दीवे चंदिमा उदीणपाईणं उग्गच्छ पाईणदाहिण मागच्छंति जहा सूरवत्तव्वया जहा पंचमसयस्स दसमे उद्देसे जाव अवट्रिएणं तत्थ काले पन्नत्ते समणाउसो! इच्चेसा जंबुद्दीवपण्णत्ती वत्थु समासेणं संमत्ता भवइत्ति ॥सू० १६॥ छाया-जम्बूद्वीपे खल भदन्त ! द्वीपे सूयौं उदीचीन प्राचीन मुदगत्य दक्षिणप्राचीन मागच्छतः १ प्राचीनदक्षिणमुद्गत्य दक्षिणप्रतीचीनमागच्छतः २ दक्षिणप्रतीचीन मदगत्य प्रतीचीनोदीचीनमागच्छेतः ३, प्रतीचीनोदीचीनमुद्गत्योदीचीनप्राचीन मागच्छतः ४, हन्त, गौतम ! यथा पञ्चमशतके प्रथमे उद्देशे यावन्नवास्ति उत्सर्पिणी खलु तत्र कालः प्रज्ञप्तः श्रमणायुष्मान् ! इत्येषा जम्बूद्वीपप्रज्ञप्तिः सूर्यप्रज्ञप्तिः वस्तु समासेन समाप्त भवति । जम्बूद्वीपे खलु भदन्त ! द्वीपे चन्द्रौ उदीचीनप्राचीन मुद्गत्य प्राचीनदक्षिणमागच्छतः यथा सूर्यवक्तव्यता यथा पञ्चमशतकस्य दशमे उद्देशे यावदनवस्थितः खलु काल: प्रज्ञप्तः श्रमणायुष्मन् ! इत्येषा जम्बूद्वीप प्रज्ञप्तिः वस्तु समासेन समाप्तं भवति ॥ सू०१६ ॥ सम्बन्ध में मंडलादि का विचार करने में नहीं आया है । और न उनकी गति की ही प्ररूपणा की गई है । तथा जो तारक है वे अवस्थित मण्डलवाले हैं इसलिये और चन्द्रादिको के साथ इनके योग के अभाव का चिन्तन किया गया है इसलिये इनके भी मंडलादिकी प्ररूपणा नहीं की गई है। ॥१५॥ બાળદિનો વિચાર કરવામાં આવ્યું નથી. તથા તેમની ગતિની પ્રરૂપણ પણ કરવામાં આવી નથી. તથા જે તારાઓ છે, તે અવસ્થિત મંડળવાળા છે. એથી અને ચન્દ્રાદિકેની સાથે એમના વેગના અભાવનું ચિંતન કરવામાં આવ્યું છે. એથી એમના મંડળાદિકનું પણ નિરૂપણ કરવામાં આવ્યું નથી. સૂ૦ ૧પ જદીપપ્રજ્ઞપ્તિસૂત્રા
SR No.006356
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Part 03 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1978
Total Pages567
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy