SearchBrowseAboutContactDonate
Page Preview
Page 209
Loading...
Download File
Download File
Page Text
________________ प्रकाशिका टीका-सप्तमवक्षस्कारः सू०. १५ नक्षत्राधिकारनिरूपणम् १९७ स्थायिना मष्टाविंशते नक्षत्राणां परस्परमन्तरनिरूपणा ३, नक्षत्रविमानानामायामादि निरू. पणा ४, नक्षत्रमण्डलानां मेरुतोऽबाधानिरूपणा ५, तेषामेवायामादि निरूपणा ६, मुहतेगतिप्रमाणनिरूपणा ७, नक्षत्रमण्डलानां चन्द्रमण्डलैः समवतारनिरूपणा ८, तत्राष्टसु द्वारेषु मण्डलसंख्या प्ररूपणां प्रश्नयन्नाह कइ णं भंते' इत्यादि । मूलम्-कइ णं भंते ! णक्खत्तमंडला पन्नत्ता ? गोयमा ! अट्ठ णक्ख त्तमंडला पन्नत्ता,१। जंबुद्दीवे दीवे केवइयं ओगाहित्ता केवइया णक्खत्तमंडला पन्नत्ता ? गोयमा ! जंबुद्दीवे दीवे असीयं जोयणसयं ओगाहित्ता एस्थ णं दो णक्खत्तमंडला पन्नत्ता। लवणेणं भंते ! समुद्दे केवइयं ओगा. हित्ता केवइया मक्खत्तमंडला पन्नत्ता ? गोयमा! लवणेणं समुद्दे तिण्णि तीसे जोयणसए ओगाहित्ता, एत्थ णं छ णक्खत्तमंडला पण्णत्ता एवामेव सपुटवावरेण जंबुद्दीवे दीवे लवणसमुद्दे अट्ठ णक्खत्तमंडला भवं. तीति मक्खायमिति २॥ सव्वभंतराओ णं भंते ! गक्खत्तमंडलाओ केवइयाए अबाहाए सव्वबाहिरए णक्खत्तमंडले पन्नत्ते ? गोयमा ! पंचदसुत्तरे जोयणसए अबाहाए सव्वबाहिरए णक्खत्तमंडले पण्णत्ते इति । णक्वत्तमंडलस्सणं भंते! णक्खत्तमंडलस्त य एसणं केवइयाए अबाहाए अंतरे पण्णत्ते? गोयमा ! दो जोयणाई णक्खत्तमंडलस्स य णक्खत्तमंडलस्त अवाहाए अंतरे पन्नत्ते ३। णक्खत्तमंडलेणं भंते ! केवइयं आयामविक्खंभेणं केवइयं परिक्खेवेणं केवइयं बाहल्लेणं पन्नत्ते ? गोयमा! गाउयं आयामविक्खंभेणं तं तिगुणं सविसेसं परिक्खेवेणं अद्धगाउयं बाहल्लेणं मंडल चार क्षेत्र प्ररूपणा (३) अभ्यन्तर आदि मंडलों में स्थायी २८ नक्षत्रों की पारस्परिक अन्तर प्ररूपणा, (४) नक्षत्र विमानों की आयामादि प्ररूपणा (५) नक्षत्र मंडलों की मेरु से अबाधानिरूपणा (६) उन्हीं के आयामादि की प्ररूपणा, (७) मुहूर्त गति प्रमाण निरूपणा, एवं (८) नक्षत्र मंडलों के साथ समवतार प्ररूपणा छ. २मा नक्षत्राधि४२wi ८ बा। छ-(1) भ31 सभ्य। ५३५. (२) भ७ यार क्षेत्र પ્રરૂપણા (૩) અત્યંતર આદિ મંડળમાં ૨૮ નક્ષત્રની પારસ્પરિક અંતર પ્રરૂપણા. (૪) નક્ષત્ર વિમાનની આયામાદિ પ્રરૂપણા (૫) નક્ષત્રમંડળની મેરુથી અબાધા નિરૂપણ. (૬) तमना मायामानी ५३५५. (७) मुहूत गति प्रमाण नि३५९॥ तम ( ) नक्षत्रમંડળની સાથે સમાવતાર પ્રરૂપણ. જમ્બુદ્વીપપ્રજ્ઞપ્તિસૂત્ર
SR No.006356
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Part 03 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1978
Total Pages567
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy