SearchBrowseAboutContactDonate
Page Preview
Page 203
Loading...
Download File
Download File
Page Text
________________ प्रकाशिका टीका-सप्तमवक्षस्कारः सू०. १४ मुहूर्तगतिनिरूपणम् एषां त्रयोदशभिः सहस्त्रैः सप्तभिः शतैः पञ्चविंशत्यधिकैः भागे कृते सति लब्धानि पञ्चसहसणि अशीत्यधिकानि ५०८०, शेषम् त्रयोदशसहस्राणि त्रीणिशतानि एकोनत्रिंशदधिकानि १३३२९ भागानाम् ३७२९ । अथ चतुर्थादि मण्डलेष्वति देशमाह-‘एवं खलु एएण' इत्यादि, 'एवं खलु एएणं उवाएणं' एवम्-उपर्युक्तप्रकारेण खलु एतेन प्रदर्शितेन उपायेन प्रकारेण 'णिक्खममाणे चंदे' निष्काम एकस्मात् मण्डलात् मण्डलान्तरं प्रतिगच्छन् चन्द्रः 'तयाणंतराओ मण्डलाओ जाव संकममाणे संकममाणे' तदनन्तरात् पूर्वस्मात् मण्डलात् तदनन्तरं तदपरं मण्डल यावत् संक्रामन् संक्रामन् गच्छन् गच्छन्, अत्र यावत्पदेन 'मंडलाओ तयाणरं मंडल' मण्डलात् तदनन्तरं मण्डलम्, एतत्पर्यन्तस्य ग्रहणं भवति 'तिण्णि तिण्णि जोयणाई' त्रीणि त्रीणि योजनशतानि 'छण्णउइं च पंचावण्णे भागसए' षण्णवति च पश्च पञ्चाशदभागशतानि, पञ्च पञ्चाशदधिकानि षण्णवतिभागशतानीत्यर्थः 'एगमेगे मंडले मुहुतगई अभिवद्धमाणे अभिवद्धेमाणे' एकैकस्मिन् मण्डले मुहूर्तगतिम् अभिवर्द्धयन् अभि. वर्द्धयन्-अधिकाधिकं कुर्वन् 'सव्ववाहिरं मंडल उवसंकमिता चारं चरइ' सर्वबाह्य मण्डल. मुपसंक्रम्प-संप्राप्य चारं गतिं चरति-करोति इति ॥ चाहिये तब पूर्वोक्त प्रमाण १ मुहर्त में क्षेत्र में जाने का निकल आता है इसे यो समझना चाहिये तृतीय मंडल में परिधि का प्रमाण ३१५५४९ है इसमें २२१ का गुणा करने पर ६९७३६२९ राशि आती है इस में १३७२५ का भाग देने पर ५०८० योजन आजाते हैं और शेष में १३३२९ भाग आजाते हैं। अब सूत्रकार चतुर्थादि मंडलों में अतिदेश याक्य का कथन करते हुए कहते हैं 'एवं खलु एएणं उवाएणं णिक्खममाणे चंदे' इस तरह पूर्व के कथन के अनुसार एक मंडल से दूसरे मंडल पर जाता हुआ चन्द्र 'तयाणंतराओ मंडलाओ जाव संकममाणे' अर्थात् तदनन्तर मंडल से तदनन्तर मंडल पर संक्रमण करता हुआ चन्द्र 'तिण्णि तिणि जोयणाई छण्णउई च पंचावण्णे भागसए' योजन ५५ भागों तक की 'एगमेगे मंडले मुहत्त गई अभिवढेमाणे अभिवढेमाणे अक. एक मण्डल पर मुहूर्त गति की वृद्धि करता करता 'सत्वबाहिरं मंडलं उपसंकપ્રમાણુ એક મુહૂર્તમાં ક્ષેત્રમાં ગમન કરવું તે નીકળી આવે છે. આને એવી રીતે સમજવું જોઈએ કે તૃતીયમંડળમાં પરિધિનું પ્રમાણ ૩૧૫૫૪૯ છે. આમાં ૨૨૧ ને ગુણિત કરવાથી ૨૭૩૬૩૨૯ રાશિ આવે છે. આમાં ૧૩૭૨૫ ને ભાગાકાર કરવાથી પ૦૮૦ યોજન આવે છે–અને શેષમાં ૧૩૩૨૯ ભાગે આવી જાય છે હવે સૂત્રકાર ચતુર્થાદિभाभा अतिश पायर्नु थन ३२di ४ छे–'एवं खलु एएणं उवाएणं णिक्खममाणे च दे' २॥ प्रमाणे पूना ४थन भु०४५ मे४ भ3था भी भ७१ ५२ गति रता यन्द्र 'तयाणंतराओ मडलाओ जाव संकममाणे' अटले , तहतमयी तहनतम ५२ सभर ४२ते। यन्द्र ‘तिण्णि तिण्णि जोयणाई छण्णउइंच पंचावण्णे भागसए' 3 यौन ५५ लामो सुधीनी 'एगमेगे मडले मुहु तगई अभिवद्धेमाणे अभिवद्धेमाणे' में ७३५ જમ્બુદ્વીપપ્રજ્ઞપ્તિસૂત્ર
SR No.006356
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Part 03 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1978
Total Pages567
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy