SearchBrowseAboutContactDonate
Page Preview
Page 195
Loading...
Download File
Download File
Page Text
________________ प्रकाशिका टीका-सप्तमवक्षस्कारः सू० १४ मुहूर्तगतिनिरूपणम् ___१८३ सट्टे भागसहस्से गच्छइ मंडलं तेरसहिं जाव छेत्ता ॥ जयाणं भंते ! बहिरतच्चं पुच्छा, गोयमा ! पंच जोयणसहस्साइं एगं च अट्ठारसुतरंजोयणसयं चोदसय पंचुत्तरे भागसए गच्छइ मंडलं तेरसहिं सहस्सेहिसत्तहिं पणवीसेहिं सएहि छेत्ता एवं खलु एएणं उवाएणं जाव संकममाणे संकममाणे तिणि तिणि जोयणाई छण्णउतिं च पंचावण्णे भागसए एगमेगे मंडले मुहुत्तगई णिवुद्धेमाणे णिवुद्धेमाणे सव्वब्भंतरं मंडलं उवसंकमिता चारं चरइ ॥ सू० १४॥ छाया-यदा खलु भदन्त ! चन्द्रः सर्वाभ्यन्तरं मण्डलमुपसंक्रम्य चारं चरति तदा खलु एकैकेन मुह तेन कियत् क्षेत्रं गच्छति ? गौतम ! पञ्चयोजनसहस्राणि त्रिसप्ततिं च योजनानि सप्तसप्ततिं च चतुःचखारिंशद् भागशतानि, मण्डलं त्रयोदशभिः सहस्त्रैः सप्तभिश्च पञ्चविंशस्याशतैः छित्त्वा इति तदा खलु इहगतस्य मनुष्यस्य सप्तचत्वारिंशता योजनसहरी द्वाभ्यां च त्रिषट या योजनशताभ्या मेकविंशत्याच षष्टिभाग योजनस्य चन्द्रश्चक्षुःस्पर्श हव्यमागच्छति ॥ यदा खलु भदन्त ! चन्द्रः अभ्यन्तरानन्तरं मण्डलमुपसंक्रम्य चारं चरति यावत् कियत् क्षेत्र गच्छति ? गौतम ! पश्चयोजनसहस्राणि सप्तसप्ततिं योजनानि षट्त्रिंशतं च चतुः सप्तति. भागशतानि गच्छति, मण्डलं त्रयोदशभिः सहस्रैर्यावत् छित्वा । यदा खलु भदन्त ! चन्द्रः अभ्यन्तरतृतीयं मण्डलमुपसंक्रम्य चारं चरति तदा खलु एकैकेन पुहूर्तेन कियत् क्षेत्रं गच्छति ? गौतम ! पञ्चयोजनसहस्राणि अशीति च योजनानि त्रयोदश च भागसहस्राणि त्रीणिचैकोनविंशतिभागशतानि गच्छति मण्डलं त्रयोदशभिर्यावत् छित्त्वा इति । एवं खलु एतेनोपायेन निष्क्रामन् चन्द्रः तदनन्तरात् मण्डलात् तदनन्तरं मण्डलं संक्रामन् संक्रामन् त्रीणि त्रीणि योजनानि षण्णवति च पश्चपञ्चाशद्भागशतानि एकैकस्मिन् मण्डले मुहूर्तगतिमभिवर्तयन् अभिवर्द्धयन् बाह्यमण्डलमुपसंक्रम्य चारं चरति ॥ यदा खलु भदन्त ! चन्द्रः सर्ववालमण्डलमुपसंक्रम्य चारं चरति, तदा खलु एकैकेन मुहूर्तेन कियत् क्षेत्रं गच्छति ? गौतम ! पञ्चयोजनसहस्राणि एकंच पंचविशति योजनम् एकोनसप्तति च नवति भागशतानि गच्छति, मण्डलं त्रयोदशभिर्भागसहस्त्रैः सप्तभिश्च यावत् छित्वेति, तदा खलु इहगतस्य मनुष्यस्य एकविंशता योजनसहरी रष्टभिश्चैकत्रिंशतायोजनशते श्चन्द्रश्चक्षुः स्पर्श हव्यमागच्छति । यदा खलु भदन्त ! बाह्यानन्तरं पृच्छा, गौतम ! पश्चयोजनसहस्राणि एकंचैकविंशति योजनशतम् एकादश च षष्टिभागसहस्राणि गच्छति, मण्डलं त्रयोदशभिर्यावत् छित्वेति । यदा खलु भदन्त ! बाह्यतृतीयं पृच्छा, गौतम ! पश्चयोजनसहस्राणि एकं च दशोतरं योजनशतं चतुर्दशच पश्चोत्तराणि भागशतानि गच्छति मण्डलं त्रयोदशभिः सहस्त्रैः सप्तभिश्व पञ्चविंशत्याशतैः छिखा, एवं खलु एतेनोपायेन यावत् संक्रामन् संक्रामन् त्रीणि જમ્બુદ્વીપપ્રજ્ઞપ્તિસૂત્ર
SR No.006356
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Part 03 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1978
Total Pages567
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy