SearchBrowseAboutContactDonate
Page Preview
Page 164
Loading...
Download File
Download File
Page Text
________________ १५२ जम्बूद्वीपप्रज्ञप्तिसूत्रे सम्प्रति उभयत्र संकलनया कति चन्द्रमण्डलानीति कथयितुं संकलनामेव दर्शयति- 'एवामेव ' इत्यादि, 'एवामेव सपुच्वावरेणं' एवमेव सपूर्वापरेण - पूर्वापर संकलनया 'जंबुद्दीवे दीने लवणसमुद्देय' जम्बूद्वीपे द्वीपे लवण समुद्रे च जम्बूदीपे लवणसमुद्रे उभयत्रापि मिलित्वा 'पश्नरस चंद-मंडला भवतीतिमवखायं' पञ्चदशचन्द्रमण्डलानि भवन्तीत्याख्यातम् मया महावीरस्वामीना तीर्थकरेणान्यैरपि आदिनाथादिभिस्तीर्थकरैश्च प्रतिपादितमिति ||१|| सम्प्रति-द्वितीयं मण्डल क्षेत्रमरूपणाद्वारमाह- 'सव्वव्यंतर' इत्यादि, 'सव्वमंतराओ णं भंते ! चंद्र मंडलाओ' सर्वाभ्यन्तरात् खलु भदन्त ! चन्द्रमण्डलात् 'केवइयाए अबाहार सव्वबाहिरए चंदमंडले पत्रते' कियत्या अबाधया अध्यवधानेन सर्वबाह्यं चन्द्रमण्डलं प्रज्ञप्तम् सर्वाभ्यन्तर चन्द्रमण्डलात् कियद्दूरे सर्वबाह्यं चन्द्रमण्डलं भवतीति प्रश्नः, भगवानाह - 'गोयमा' इत्यादि, 'गोयमा' हे गौतम! 'पंचदसुतरे जोयणसए' पञ्चदशोत्तराणि योजनशतानि, दशाधिकानि पञ्च योजtaarateer : 'अब हाए सच्चबाहिरए चंदमंडले पनते' अबाधया सर्वबाह्यं चन्द्रमण्डलं प्रज्ञप्तम्, अयं भावः - सर्वाभ्यन्तरादिभिः चन्द्रमण्डलैः सर्व बाह्यान्तैर्यत व्याप्तमाकाशं तन्मण्डलसपुवावरेणा जंबुद्दीवे दीवे लवणसमुद्दे य पन्नरस चंदमंडला भवतीति मक्खायं' इस प्रकार सब चन्द्र मण्डल जम्बूद्रीप के ५ और लवणसमुद्र के १० मिलकर १५ हो जाते हैं ऐसा आदेश श्री आदिनाथ तीर्थकर से लेकर मुझ महावीर तीर्थंकर तक के अनन्त केवलियों का है 'सव्वमंतराओ णं भंते ! चंदमंडलाओ केवइयाए अबाहाए सम्वबाहिरए चंदमंडले पण्णते' हे भदन्त ! सर्वाभ्यन्तर चन्द्रमण्डल से कितनी दूर सर्वबाह्य चन्द्रमंडल कहा गया है ? इसके उत्तर में प्रभु कहते हैं - 'गोयमा ! पंचदसुत्तरे जोयणसए अवाहाए सबबाहिरए चंदमंडले पन्नते' हे गौतम ! सर्वाभ्यन्तर चन्द्रमण्डल से सर्वबाह्य चन्द्रमंडल ५१० योजन की दूरी पर कहा गया है अर्थात् ५१० योजन दूर कहा गया है सर्वबाह्य चन्द्र मण्डलान्त तक जो सर्वाभ्यन्तर चंद्र मण्डलादि हैं उनके द्वारा व्याप्त जो आकाश है वह मण्डल क्षेत्र कहलाता है ५१० योजन का जंबुद्दीवे दीवे लवणसमुद्देय पन्नरस चंदमंडला भवतीति मक्खाय" या प्रमाणे मधा चंद्रમંડળે જ ખૂદ્રીપના ૫ અને લવણસમુદ્રના ૧૦ આમ બધા મળીને ૧૫ થઇ જાય છે. એવા આદેશ શ્રી આદિનાથ તીથ કરથી માંડીને મારા સુખૈ અનંત કેવળીઆના છે. 'सव्वमंतराओ णं भते ! चंदमंडलाओ केवइयाए अबाहाए सव्वबाहिरए चंदमंडले पण ते ' હૈ ભત ! સર્વાભ્ય'તર ચન્દ્રમ`ડળથી કેટલે દૂર સબાહ્ય ચંદ્રમ'ડળ કહેવામાં मावेो। छे १ सेना भवनां प्रभु हे छे - 'गोयमा ! पंचदसुतरे जोयणसए अबाहाए सव्व बाहिरए चंदमंडले पन्नते' हे गौतम! सर्वाल्यांतर चंद्रभउजी सर्व माह्य यन्द्रभडण ૫૧૦ ચેાજન જેટલે દૂર આવેલ છે. એટલે કે ૫૧૦ ચૈાજન દૂર કહેવામાં આવેલ છે. સખા, ચન્દ્રમ લાન્ત સુધી જે સૉંભ્યંતર ચંદ્રમડલાદિ છે, તેમના વડે વ્યાપ્ત જે જમ્બુદ્વીપપ્રજ્ઞપ્તિસૂત્ર
SR No.006356
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Part 03 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1978
Total Pages567
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy