SearchBrowseAboutContactDonate
Page Preview
Page 163
Loading...
Download File
Download File
Page Text
________________ प्रकाशिका टीका - सप्तमवक्षस्कार: सू० ११ चन्द्रमण्डलसंख्यादिनिरूपणम् १५१ 1 सम्प्रति- पश्चदशचन्द्र मण्डलानां मध्ये कतिचन्द्रमण्डलानि जम्बूद्वीपे भवन्ति कतिचन्द्र मण्डलानि लवणसमुद्रे च भवन्तीति दर्शयितुं प्रश्नयन्नाह - 'जंबुद्दीवेणं' इत्यादि, 'जंबुद्दीवेणं भंते! दीवे' जम्बूद्वीपे खलु भदन्त ! द्वीपे सर्वद्वीपमध्य जम्बूद्वीपे इत्यर्थः ' केवइयं ओगाहिता' कियत् क्षेत्रं जम्बूद्वीपस्यावगाह्य 'केवड्या चंदमंडला पन्नत्ता' कियन्ति-किय संख्यकानि चन्द्रमण्डलानि प्रज्ञप्तानि - कथितानीति प्रश्नः, भगवानाह - 'गोयमा' इत्यादि, 'गोयमा' हे गौतम ! 'जंबुद्दीवेणं दीवे' जम्बूद्वीपे खलु द्वीपे सर्वद्वीपमध्य जम्बूद्वीपेइत्यर्थः 'असीयं जोयणसयं ओगाहिता' अशीर्ति योजनशतमवगाव अशीत्यधिकं योजनशतमवगाह्य तस्यावगाहनं कृत्वा 'पंच चंदमंडला पत्रता' पञ्च पञ्चसंख्यकानि चन्द्रमण्डलानि प्रज्ञप्तानि - कथि तानीति । 'लवणे णं भंते! पुच्छा' लवणे खलु भदन्त ! पृच्छा, हे भदन्त ! लवण समुद्रे कियदवगाह्य कियन्ति चन्द्रमण्डलानि प्रज्ञप्तानीति प्रश्नः, भगवानाह - 'गोयमा' इत्यादि, 'गोयमा' हे गौतम! 'लवणेणं समुद्दे' लवणे खल समुद्रे 'तिष्णि तीसे जोयणसए' त्रीणि त्रिंशद् योजनशतानि, अर्थात् त्रिंशदधिकानि त्रीणि योजनशतानि 'ओगाहिता' अवगाह्यत्रिंशदधिकानि त्रीणि योजनशतानि लवण समुद्रेऽवगाह्येत्यर्थः ' एत्थणं' अत्र खलु - अत्रान्तरे खलु 'दसचंद मंडला पन्नता' दश संख्यकानि चन्द्रमण्डलानि प्रज्ञप्तानि - कथितानीति । नामके द्वीप में कितने क्षेत्र को घेर करके कितने क्षेत्र को अवगाहित करकेकितने चन्द्र मंडल कहे गये हैं? इसके उत्तर में प्रभु कहते हैं - 'गोयमा ! जंबुहीवेणं दीवे असीयं जोयणसयं ओगाहिता पंच चंदमंडला पन्नता' हे गौतम! इन जम्बूद्वीप नामके द्वीप में १८० योजन क्षेत्र को अवगाहित करके पांच चन्द्र मण्डल कहे गये हैं 'लवणेणं भंते! पुच्छा' हे भदन्त ! लवणसमुद्र में कितने क्षेत्र को अवगाहित करके कितने चन्द्रमण्डल कहे गये हैं ? इसके उतर में प्रभु कहते हैं 'गोयमा ! लवणेणं समुद्दे तिष्णि तीसे जोयणसए ओगाहिता एत्थणं दस चंदमंडला पन्नत्ता' हे गौतम ! लवणसमुद्र में ३३० योजन अवगाहित करके आगत स्थान पर दश चन्द्रमंडल कहे गये हैं । 'एवामेव भंते! केवइयं ओगाहित्ता केवइया चंदमंडला पन्नत्ता' हे महंत ! यूद्वीप नामक द्वीपमां કેટલા ક્ષેત્રને આવૃત કરીને કેટલા ક્ષેત્રને અવગાહિત કરીને-કેટલા ચન્દ્રમ’ડળે કહેવામાં यावेसा छे? सेना वाणां अलु उहे छे - 'गोयमा ! जंबुद्दीवे णं दीवे असीयं जोयणसय ओगाहिता पंच चंद मंडला पन्नता' हे गौतम! या यूद्वीपमा १८० योजन क्षेत्रने अवगाहित पुरीने पांय यन्द्रभउण वामां यान्या छे. 'लबणे णं भते ! पुच्छा' हे ભત ! લવણસમુદ્રમાં કેટલા ક્ષેત્રને અવગાહિત કરીને કેટલા ચન્દ્રમ ડળેા કહેવામાં આવેલા छे? सेना भाभां अलु उहे छे - 'गोयमा ! 'लवणे णं समुदे तिणि तीसे जोयणसए ओगा हिता एत्थ णं दस चंदमंडला पन्नता' हे गौतम! सवाशुसमुद्रमां 330 योजन भवगाड़ित कुरीने आगत स्थान पर हश चंद्रभो वामां आवे छे. 'एवामेव सपुव्यावरेणं જમ્બુદ્વીપપ્રજ્ઞપ્તિસૂત્ર
SR No.006356
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Part 03 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1978
Total Pages567
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy