SearchBrowseAboutContactDonate
Page Preview
Page 147
Loading...
Download File
Download File
Page Text
________________ प्रकाशिका टीका-सप्तमवक्षस्कारः सू०९ तापक्षेत्रादिनिरूपणम् १३५ भवतीति ज्ञातव्यम्, अत्र तिर्यक्कथनेन पूर्वपश्चिमयोरेवेदं ग्राह्यम्, उत्तरतस्तु १८० न्यून ४५ पश्चचत्वारिंशद् योजनसहस्राणि, दक्षिणतः पुनींपे १८० योजनानि, लवणसमुद्रेतु त्रयस्त्रि सद् ३३ योजनसहस्राणि त्रीणि ३ शतानि त्रयस्त्रिंशत् ३३ अधिकानि योजनस्य त्रिभागयुतानि इति । सम्प्रति-मनुष्यक्षेत्रवत्ति ज्योतिष्कदेव स्वरूपं ज्ञातुं प्रश्नयन् चतुर्दशद्वारमाह'अंतोणं भंते' इत्यादि, 'अंतोणं भंते ! माणुस्सु तरस्स पव्वयस्स' अन्तर्मध्ये खलु भदन्त ! मानुषोत्तरस्य पर्वतस्य, तत्र मनुष्येभ्य उत्तरोऽग्रवर्ती यः स मानुषोत्तरः, एनं पर्वतमवधीकृत्य मनुष्याणामुत्पत्ति स्थिति विनाशप्रभृति भावात्, यद्वा मनुष्यजीवानामुत्तरः विद्यादिशक्तेरभावे उल्लङ्गधयितुमयोग्यो यः स मानुषोत्तरः स चासौ पर्वतश्चेति मानुषोत्तरपर्वतस्तस्य च्याप्प करते हैं। चक्षुइन्द्रिय के उत्कृष्ट विषय की अपेक्षा यह प्रमाण कहा गयाहैं यहां तिर्यक कथन से पूर्व और पश्चिम का ही यह क्षेत्र प्रमाण गृहीत हुआ है ऐसा जानना चाहिये उतर दिशा में इन दोनों सूर्यों का तापक्षेत्र १८० योजन न्यून ४५ हजार योजन का है तथा दक्षिण दिशा की तरफ इनका तापक्षेत्र १८० योजन का है लवणसमुद्र में ३३३३३- योजन प्रमाण इनका तापक्षेत्र है। त्रयोदशद्वार समाप्त. १४ वें द्वारका कथन मनुष्यक्षेत्रवर्तीज्योतिष्क देवों के स्वरूपको प्रगट करने के लिये इस १४ वे द्वार को सूत्रकार ने कहा है-इस में गौतमस्वामीने प्रभु से ऐसा पूछा है-'अंतो. णं भंते! माणुस्सु तरस्स पव्वयस्स जे चंदिमसूरियगहगणणक्ख ततारारूवाणं भंते ! देवा उद्घोववण्णगा, कप्पोववण्णगा, विमाणोववण्णगा, चारोववण्णगा, चारहिइया, गइरइया, गइसमावण्णगा,' हे भदन्त मनुषोतर पर्वत के मध्य मेंકરે છે. ચક્ષુઈન્દ્રિયના ઉત્કૃષ્ટ વિષયની અપેક્ષાએ આ પ્રમાણ કહેવામાં આવેલું છે. અહીં તિર્થ"ફ કથનથી પૂર્વ અને પશ્ચિમનું જ ક્ષેત્ર પ્રમાણ ગૃહીત થયેલું છે, એવું જાણવું જોઈએ. ઉત્તરદિશામાં એ બન્ને સૂર્યોનું તાપક્ષેત્ર ૧૮૦ યેાજન કમ ૪૫ હજાર યોજન જેટલું છે. તેમજ દક્ષિણદિશા તરફ એમનું તાપક્ષેત્ર ૧૮૦ એજન જેટલું છે. લવણસમુદ્રમાં ૩૩૩૩૩ એજન પ્રમાણ એમનું તાપક્ષેત્ર છે. દશદ્વાર સમાપ્ત ચતુર્દશદ્વારનું કથન મનુષ્ય ક્ષેત્રવતી તિષ્ક દેના સ્વરૂપને કરવા માટે આ ૧૪ માં દ્વારને સૂત્રકારે Bधु छ. मामा गौतम२वाभीमे प्रभुने २मा प्रमाणे प्रश्न छ -'अंतोणं भंते ! माणुस्सुत्तरस्स पव्वयस्स जे चंदिमसूरियग्गहगणणक्ख ततारारूवाणं भंते ! देवा उद्घोववण्णगा, कप्पोववण्णगा, विमाणोववण्णगा, चारोववण्णगा, चारढिइया, गइरइया, गइसमावष्णगा' है ભદંત! માનુષ તર પર્વતના મધ્યમાં એટલે કે માનુષ તર પર્વત સંબંધી જે ચન્દ્ર, જમ્બુદ્વીપપ્રજ્ઞપ્તિસૂત્ર
SR No.006356
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Part 03 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1978
Total Pages567
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy