SearchBrowseAboutContactDonate
Page Preview
Page 137
Loading...
Download File
Download File
Page Text
________________ प्रकाशिका टीका-सप्तमवक्षस्कारः सू० ८ दूरासन्नादिनिरूपणम् व्याख्यानं कर्तव्यम् तदनन्तरम् अवगाढसूत्रम् तदनन्तरम् अन्तरसूत्रम्, तदनन्तरम् अणुबादर सूत्रम्, तदनन्तरम् आदिमध्यपर्यवसानविषयकं सूत्रम्, तदनन्तरम् आनुपूव्येनानुपूर्वीसूत्रम्तदनन्तरं दिगादिसूत्रम्, तदनन्तरं नियमात् पइदिग् विषयकं सूत्र निर्मातव्यम्. तत्रालापप्रकारस्तु इत्थम्-तथाहि-तं भंते ! पुढे ओभाति, अपुढे ओभासेंति ? गोयमा ! पुढे ओभासेंति णो अपुढे ओभासें ति, तं भंते ! ओगाढं ओभासेंति अणोगाढं ओभासेंति ? गोयमा ! ओगाढं ओभाति णो अणोगाढं ओभासेंति, तं भंते ! किं अणंतरोगाढं ओभासेंति परंपरो. गाढं ओभासेंति ? गोयमा ! अणंतरोगाढं ओभासेंति णो परंपरोगाढं ओभासें ति, तं भंते ! कि अणुं ओभासेंति बायरं ओभासेंति ? गोयमा ! अणुंपि ओभासे ति बायरंपि ओभासेंति, तं उसके बाद अवगाढ सूत्र अपने मन से बनाकर उसका व्याख्यान करना उसके बाद अन्तर सूत्र अपने मनसे रचकर उसका व्याख्यान करना इसके बाद अनु वादर सूत्र अपने मन से रचकर उसका व्यख्यान करना उसकेबाद आदि मध्य और अन्त विषक सूत्र अपने मन से बनाकर उसका व्याख्यान करना, उसके बाद विषय सूत्र उसके बाद आनुपूर्वी अनानुपूर्वी सूत्र उसके बाद दिगादि सूत्र उसके बाद नियम से छह दिशा विषयक सूत्र बनाकर उसका व्याख्यान करना इनका आलाप प्रकार इस प्रकार से है-'तं भंते ! पुढे ओभाति णो अपुढे ओभासेंति ? गोयमा ! पुढे ओभासेंति णो अपुढे ओभासेंति तं भंते । ओगाढं ओभासेंति अणोगाढं ओभासेंति ? गोयमा! ओगाढं ओभासेंति णो अणो. गाढं ओभासेंति तं भंते ! किं अणंतरोगाढं ओभासेंति परंपरोगाढं ओभाति गोयमा! अणंतरोगाढं ओभासेंति णो परंपरोगाढं ओभाति तं भंते । ओभासेंति बायरं ओभासंति ? गोयमा ! अणुंपि ओभासेंति, बायरंपि ओभा. સત્ર પિતાના મત મુજબ બનાવીને તેનું વ્યાખ્યાન કરવું, ત્યાર બાદ અવગાઢ સત્ર પિતાના મત મુજબ બનાવીને તેનું વ્યાખ્યાન કરવું, ત્યાર પછી અન્તરસૂત્ર પિતાના મત મુજબ બનાવીને તેનું વ્યાખ્યાન કરવું, ત્યાર પછી અનુવાદર સૂત્ર પિતાના મનથી રચીને તેનું વ્યાખ્યાન કરવું, ત્યાર પછી આદિ, મધ્ય અને અન્તવિષયક સૂત્ર પિતાના મનથી બનાવીને તેનું વ્યાખ્યાન કરવું, ત્યાર બાદ વિષયસૂત્ર. ત્યાર બાદ આનુપૂર્વી – અનાનપવી સત્ર. ત્યાર પછી દિગાદિસૂત્ર, ત્યાર પછી નિયમપૂર્વક ૬ દિશાઓ વિષયક સત્ર બનાવી. तम व्यायान २ मा मधानी माता५ १२ मा प्रभारी छ-'तं भंते ! पो ओभासे ति अपुढे ओभासे ति ? गोयमा ! पुटुं ओभासें ति णो अपुढे ओभासे ति तं । ओगा ओभासें ति अणोगाढ ओभासे ति ? गोयमा ! ओगाढं ओभासे ति णो अणोगाढ ओभासे ति त भंते ! कि अगंतरोगाढं ओभासे ति परंपरोगाढ ओभासे ति ? गोयमा । अणंतरोगाढं ओभासें ति णो पर परोगाढं ओभासें ति त भंते ! कि अणुओभासे ति बायर ओभासे ति ? गोयमा ! अणुपि ओभासे ति, बायरंपि ओभासे ति त भंते ! कि उद्धं ओभासे ति જમ્બુદ્વીપપ્રજ્ઞપ્તિસૂત્ર
SR No.006356
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Part 03 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1978
Total Pages567
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy