SearchBrowseAboutContactDonate
Page Preview
Page 119
Loading...
Download File
Download File
Page Text
________________ प्रकाशिका टीका-सप्तमवक्षस्कारः सू० ८ दूरासन्नादिनिरूपणम् २०७ तापक्षेत्रद्वारं नवमं निरूप्य सम्प्रति-सूर्याधिकारादेतत्सम्बन्धिनं दूरासन्नादिदर्शनरूपं विचारं वक्तुकामो दशमं दूरासन्नादिद्वारमाह-'जंबुद्दीवेणं भंते ! सूरिया' इत्यादि, मूलम् --जंबुद्दीवेणं भंते ! दीवे सूरिया उग्गमणमुहुत्तंसि दूरे य मूले य दीसंति मज्झंति य मुहुर्तसि मूले य दूरे य दीसंति ? अस्थमणमुहुत्तंसि दूरे य मूले य दीसंति ? हंता गोयमा ! तं चेव जाव दीसंति । जंबुद्दीवेणं भंते ! दीवे सूरिया उगमणमुहुत्तंसि य मज्झंति य मुहुत्तंसि य अत्थमणमुहुत्तंसि य सव्वत्थसमा उच्चत्तेणं हंता तं चेव जाव उच्चत्तेणं । जइ णं भंते ! जंबुद्दीवे दीवे सूरिया उग्गमणमुहुत्तंसि य मज्झति य मुहुत्तंसि य अस्थमणमुहुत्तसि सव्वस्थसमा उच्चतेणं, कम्हा णं भंते ! जंबुद्दीवे दीवे सूरिया उग्गमणमुहत्तंसि दूरे य मूले य दीसंति मज्झंति य मुहुत्तंसि मूले दूरे य दोसंति अस्थमणमुहत्तंसि दूरे य मूले य दोसंति ? गोयमा! लेस्सापडिघाएणं उग्गमणमुहत्तंसि दूरे य मूले य दीसंति इति लेस्साहितावेणं मझति य मुहुतंसि मूले य दूरे य दीसंति लेस्सापडिघाएणं अत्थमणमुहुत्तंसि दूरे य मूले य दीसंति एवं खलु गोयमा! तं चेव जाव दीसंति। जंबुद्दीवेणं भंते ! दीवे सूरिया किं तीयं खेत्तं गच्छंति, पडुप्पन्नं खेत्तं गच्छति अणागयं खेत्तं गच्छंति ? गोयमा ! णो तीयं खेत्तं गच्छंति, पडुप्पणं खेत्तं गच्छंति णो अणागयं खेत्तं गच्छंति । तं भंते ! किं पुटुं गच्छंति जाव नियमा छदिसिं एवं ओभासेंति, तं भंते ! के पुटुं ओभासेंति, एवं आहारपयाइं णेयव्वाइं पुट्ठोगाढमणंतर अणुमह आदि विसयाणुपुटवीय जाव नियमा छदिसिं, एवं उज्जोवेति तवेंति पभाति । जंबुद्दीवे णं गया है वह यहां तापक्षेत्र का जानना चाहिये ॥७॥ तापक्षेत्र द्वार समाप्त। સંસ્થિતિનું જાણવું જોઈએ. અને જે ત્યાં વિધ્વંભમાં અંધકાર સંસ્થિતિનું ૬૩૨૪ આવું પ્રમાણ કહેવામાં આવેલું છે તે ત્યાં તાપક્ષેત્રનું જાણવું જોઈએ, સૂત્ર-છા તાપક્ષેત્રકાર-સમાસ જમ્બુદ્વીપપ્રજ્ઞપ્તિસૂત્ર
SR No.006356
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Part 03 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1978
Total Pages567
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy