SearchBrowseAboutContactDonate
Page Preview
Page 109
Loading...
Download File
Download File
Page Text
________________ ९७ प्रकाशिका टीका - सप्तमवक्षस्कारः सू० ७ तापक्षेत्र संस्थितिनिरूपणम् भागं च 'आयामेण पन्नते' आयामेन - दैर्येण प्रज्ञप्तं कथितम्, अष्टसप्तति सहस्राणि त्रयस्त्रिशदधिकानि त्रीणि योजनशतानि एकस्य योजनस्य त्रिभागं ७८३३३३ योजनस्यायामेन भवतीत्यर्थः, तत्र पञ्चचत्वारिंशद् योजन सहस्राणि द्वीपगतानि त्रयस्त्रिंशद् योजनसहस्राणि त्रीणि च योजनशतानि त्रयस्त्रिशदधिकानि, उपरि च योजनस्य त्रिभागयुक्तानि लवणसमुद्रगतानि द्वयोः संकलनायां यथोक्तं ७८३३३ योजनस्य मानं भवति, इदं च दक्षिणोतरत आयामपरिमाणमवस्थितं न कुत्रापि मण्डलाचारे विपरिवर्तेतेति ॥ अमुमेवार्थ दृढीकर्तुमाह- 'मेरुस्स मज्झयारे' इत्यादि, 'मेरुस्स मज्झपारे' मेरोश्व मध्यकारे 'जाव य लवणस्स रुंद भागे' यावच लवणस्य रुंद भागः 'तावायामो एसो' तापायाम एषः 'सगडद्धी संठिओ नियमा' शकटोद्धि संस्थितो नियमात्, अयमर्थः, अत्र खलु मन्दरपर्वतेन सूर्यप्रकाशः प्रतिहन्यमानो भवतीति, एकस्य मतम्, मेरुणा सूर्यप्रकाशो न प्रतिहन्यते इत्यपरस्य मतम्, तत्राद्यमते इयम् सम्प्रतिरूपागाथा - इत्थं व्याख्यायते, मध्यकारे, तत्र करणं कारः मध्ये कारो मध्यकारः मध्ये करणं मेरो स्तस्मिन् सति, चक्रवालक्षेत्रत्वात तापक्षेत्रस्य मध्ये मेरुं कृत्वेत्यर्थः, यावल्लवण समुद्रस्य रुन्द षड्भागः रुन्दस्य- रुन्दताया विस्तारस्य लवणसमुद्रस्य यो विस्तार स्तादृशविस्तारस्य यः षड्भागः षष्ठो भागः एषः - एतावत्प्रमाणः तापस्य -तापक्षेत्रस्य आयामो दैर्घ्यम्, तत्र मेरुपर्वतादारभ्य जम्बूद्वीपपर्यन्तं यावत् पश्चचत्वागत है और बाकी ३३३३३ : लवण समुद्र गत है । इन दोनों के मिला देने पर ७८३३३ योजन हो जाते हैं। यह जो दक्षिण उत्तर में आयाम का परिमाण प्रकट किया गया है वह अवस्थित परिमाण प्रकट किया गया है क्योंकि यह परिमाण कहीं पर भी मण्डलाचार में घटता बढ़ता नहीं है। इसी बातको दृढ करने के लिये 'मेरुस्स मज्झधारे जाव य लवणस्स रुंदछवभागे तावायामो एसो सगडद्धी संठियो नियमा' सूत्रकार ने यह कथन किया है इसका भाव ऐसा है कि मन्दर पर्वत से सूर्य प्रकाश प्रतिहन्यमान होता है ऐसा किसी २ का मत है और किसी किसी का ऐसा मत है कि मेरु से सूर्य प्रकाश प्रतिहन्यमान नहीं होता है अब प्रथम मत के अनुसार इस गाथा का भाग इस प्रकार से है-कि-मेरु पर्वत से लेकर ૪૫ હજાર ચાજન તા દ્વીપગત છે અને શેષ ૩૩૩૩૩ લવણુસમુદ્ર-ગત છે. એ બન્નેને એકત્ર કરીએ તા ૭૮૩૩૩ ચેાજન થાય છે. આ જે દક્ષિણ ઉત્તરમાં આયામનું પરિણામ પ્રકટ કરવામાં આવેલું છે. તે અવસ્થિત પરિમાણુ પ્રકટ કરવામાં આવેલુ છે, કેમકે આ પરિણામ કાઇ પણ સ્થાને મડલાચારમાં વધારે કે કમ થતુ નથી. આ વાતને દૃઢ કરવા भाटे मेरुस मज्झयारे जाव य लवणस्स रुंदछवभागे ताबायामो एसो सगडुद्धी सठियो नियमा' सूत्ररे मा उथन ड्यु छे-मानो लाव या प्रमाणे छे महश्यर्वतथी सूर्य પ્રકાશ પ્રતિહત્યમાન થાય છે. આવે કેટલાકના મત છે. અને કેટલાક આ પ્રમાણે પણ વિચારે છે કે મેરુથી સૂર્યંપ્રકાશ પ્રતિહન્યમાન થતા નથી. હવે પ્રથમ મત મુજબ આ C ज० १३ જમ્બુદ્વીપપ્રજ્ઞપ્તિસૂત્ર
SR No.006356
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Part 03 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1978
Total Pages567
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy