SearchBrowseAboutContactDonate
Page Preview
Page 108
Loading...
Download File
Download File
Page Text
________________ जम्बूद्वीपप्रज्ञप्तिसूत्रे पूर्ण विवक्ष्यते सांशराशितो निरंशराशेर्गणितस्य सुलभत्वात्, ततो जातम् ३१६२२८, एतत् त्रिगुणितं क्रियते, तदा जाताः नवलक्षाः अष्ट चत्वारिंशत्सहस्राणि षट्शतानि चतुरशीत्यधिकानि ९४८६८४, एतेषां दशभिर्भागे कृते लब्धानि चतुर्नवतियोजनसहस्राणि अष्टौ शतानि अष्टषष्टयधिकानि चत्वारश्च दशभागा योजनस्य ९४८६८ ॥ सम्प्रति सामस्त्येन-सर्वरूपेण आयामत स्तापक्षेत्रपरिमाणं ज्ञातुं प्रश्नयनाह-'तयाणं भंते ! तावक्खित्ते केवइयं' इत्यादि, 'तयाणं भंते ! तावविखते केवइयं आयामेणं पन्नते' यदा खलु भदन्त ! एतावान् तापक्षेत्रस्य परमो विष्कम्भः तदा खलु भदन्त ! तापक्षेत्रं सामस्त्येन दक्षिणोत्तरायततया कियत्प्रमाणकम् आयामेन दैर्येण प्रज्ञप्तं कथितमिति प्रश्नः, भगवानाह-गोयमा' इत्यादि, 'गोयमा' हे गौतम ! 'अट्ठह तरि जोयणसहस्साई' अष्टसप्तति योजनसहस्राणि 'तिण्णि य तेत्तीसे जोयणसए' त्रीणि च त्रयस्त्रिंशद् योजनशतानि त्रयस्त्रिंशदधिकानि त्रीणि योजनशतानि इत्यर्थः 'जोयणस्स तिभागं च' योजनस्यैकस्य त्रि. विन्यन योजन एक पूरा ही योजन व्यवहार से मानलेना चाहिये अंश राशि से निरंश राशिका गणित सुलभ होता है तब ३१६२२८ योजन पूरे हो जाते हैं इसे तिगुणित करने पर ९४८६८४ की संख्या आती है इस संख्या में १० का भाग देने पर ९४८६८ : भाजन फल आता है। अब सम्पूर्ण रूप से आयाम की अपेक्षा ताप क्षेत्र के परिमाण को जानने के लिये गौतमस्वामीने प्रभुश्री से ऐसा पूछा है-'तयाणं भंते ! ताव क्खिते केवइयं आयामेणं पन्नते' हे भदन्त ! जब इतना तापक्षेत्रका परम विष्कम्भ है तो तापक्षेत्र सम्पूर्ण रूप से दक्षिण उ तर तक लम्बा होने के कारण आयाम की अपेक्षा कितने प्रमाण वाला है ? इसके उत्तर में प्रभु कहते है 'गोयमा! अट्ट ह तरी जोयण. सहस्साइंतिग्णि य तेत्तीसे जोयणसए जोयणस्स तिभागंच' हे गौतम ! ताप क्षेत्र आयाम की अपेक्षा ७८३३३ : योजन प्रमाण है इनमें ४५ हजार योजन तो द्वीप જન જેટલું પ્રમાણ વ્યવહારમાં માની લેવું જોઈએ. અંશ રાશિથી નિરંશ રાશિનું ગણિત સુલભ હેાય છે. ત્યારે ૩૧૬૨૨૮ રોજન પૂરા થઈ જાય છે. આને વિગુણિત કરવાથી ૯૪૮૬૮૪ જેટલી સંખ્યા આવે છે. આ સંખ્યામાં ૧૦ ને ભાગાકાર કરવાથી ८४८९८५ मा ३१ मावे छे. હવે સંપૂર્ણ રૂપમાં આયામની અપેક્ષાએ તાપક્ષેત્રના પરિણામને જાણવા માટે ગૌતમ स्वाभीये प्रमुने मानता प्रश्न छ–'तयाणं भंते ! तावक्खि ते केवइयं आयामेणं पन्नते' હે ભદંત! જ્યારે આટલે તાપક્ષેત્રને પરમવિશ્કેભ છે તે તાપક્ષેત્ર સંપૂર્ણ રૂપમાં દક્ષિણ ઉત્તર સુધી દીર્ઘ હોવાથી આયામની અપેક્ષાએ કેટલા પ્રમાણવાળે છે? એનાં જવાબમાં प्रभु हे छ-'गोयमा ! अगृह तरि जोयणसहस्साई तिण्णि य ते तीसे जोयणसए जोयणस्स ति भागं च' है गौतम! तापक्षेत्र मायामनी अपेक्षाये ७८3333 यान प्रभार छे. समां જમ્બુદ્વીપપ્રજ્ઞપ્તિસૂત્ર
SR No.006356
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Part 03 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1978
Total Pages567
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy