SearchBrowseAboutContactDonate
Page Preview
Page 106
Loading...
Download File
Download File
Page Text
________________ जम्बूद्वीपप्रज्ञप्तिसूत्रे प्रत्येकं रात्रिभवति इति ॥ गणितप्रयोगस्तु इत्थम् तत्र मेरुपर्वतस्य व्यासो दशसहस्र १०००० योजनप्रमाणः, एषां च वर्गः दसकोट यः १०००००००० ततो दशभिर्गुणिते सति जातं कोटिशतम् १००००००००, अस्य वर्गमूलानयते लब्धानि एकत्रिंशद् योजन सहस्राणि षटूशतानि त्रयोविंशत्यधिकानि ३१६२३, एषां राशिः त्रिभिर्गुण्यते, जातानि चतुर्नवति सहस्राणि अष्टौशतानि एकोनसप्तत्यधिकानि ९४८६९, एवं दशभिर्भागे कृते सति लब्धानि नव योजनसहस्राणि चखारिशतानि षडशीत्यधिकानि नव च दशभागाः योजनस्य ९४८६५० योजनस्येति ॥ सर्वाभ्यन्तरबाहायाः प्रमाणं दर्शयित्वा सर्वबाद्यबाहाप्रमाणं दर्शयितुमाह-तीसेणं' इत्यादि, 'तीसेणं सव्वबाहिरिया बाहा' तस्याः तापक्षेत्रसंस्थितेः खलु सर्वबाह्या बाहा 'लबणसमुदंतेणं' लवणसमुद्रान्तेन लवणसमुद्रस्य अन्ते-समीपे 'चउणवई जोयणसहस्साई' चतुर्नवति योजनसहस्राणि 'अट्ठसटे जोयणसए' अष्टौ षष्टिः योजनशतानि षष्ट थधिकानि अष्टौ योजनशतानि 'चतारि दसभाए जोयणस्स परिक्खेवेणं' चतुरश्च दशभागान् योजनस्य परिमें होता है और दूसरा सूर्य पश्चिम दिशा में होता है तब पूर्व पश्चिम दिशा में प्रत्येक में तीन तीन भाग तक ताप क्षेत्र होता है और दक्षिण उतर के दो भाग तक प्रत्येक भाग में रात्रि होती है । गणित का प्रयोग इस प्रकार से है-मेरु पर्वत का व्यास १०००० दश हजार योजन कहा है इसका वर्ग १०००००००० दश करोड इतना होता है इस में दश का गुणा करने पर १००००००००० इतनी राशि आती है इस राशि का वर्ग मूल निकालने पर ३१६२३ लब्ध होते हैं इन में ३ से गुणा करने पर ९४८६९ आते हैं फिर इनमें १० का भाग देने पर ९४८६, योजन आजाते हैं। __ अब सर्वबाह्य का प्रमाण सूत्रकार प्रकट करते हुए कहते है-'तीसे णं सवबाहिरिया बाहा' उस तापक्षेत्र संस्थिति की जो सर्यवाह्य बाहा है वह 'लवणसमुदंतेणं चउणवई जोयणसहस्साई असढे जायणसए चतारी दस भाए जायणस्स परिक्खेवेणं) लवणसमुद्र के अन्त मे ९४८६० योजन के સુધી તાપક્ષેત્ર હોય છે અને દક્ષિણ ઉત્તરના બે ભાગ સુધી દરેક ભાગમાં રાત હોય છે. ગણિતને પ્રયોગ આ પ્રમાણે છે-મેરુપર્વતને વ્યાસ-૧૦૦૦૦ દશ હજાર યોજન જેટલો છે. આને વગ ૧૦૦૦૦૦૦૦૦ દશકરોડ જેટલું છે. આમાં દશને ગુણાકાર કરવામાં આવે તે ૧૦૦૦૦૦૦૦૦૦ એક અબજ જેટલી રાશિ આવે છે. આ રાશિને વર્ગમૂલ કાઢીએ તે ૩૧૬૨૩ લબ્ધ હોય છે. આમાં ત્રણથી ગુણાકાર કરવામાં આવે તે ૯૪૮૬૯ આવે છે પછી એમાં ૧૦ ને ભાગ કરવાથી ૯૪૮૬% જન આવે છે. હવે સર્વબાહ્યનું પ્રમાણ સૂત્રકાર પ્રકટ કરે छ. त। ४३ -'तीसेणं सत्वयाहिरिया बाहा' ते ता५क्षेत्र स्थितिनी रेस मा मा छते 'लवणसमुदंतेणं चउणवईजोयण सहस्साइ अदुसटे जोयणसए यत्तारि दसभाए जोयणस्म જદીપપ્રજ્ઞપ્તિસૂત્રા
SR No.006356
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Part 03 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1978
Total Pages567
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy