________________
६३४
जम्बूद्वीपप्रज्ञप्तिसूत्रे सूर्याभगमेन यावत्प्रत्यर्पयन्ति इति ॥ . ५॥
टीका-'तए णं से पालए देवे सक्केणं देविदेणं देवरण्णा एवं वुते समाणे हट्ट तुट्ट जाव वेउब्वियसमुग्धाएणं समोहणि ता तहेव करेइ ततः शक्रादेशस्वीकारान्तरं खलु स पालको देवः शक्रेण देवेद्रेण देवराजेन एवम् उक्तप्रकारेण उक्तः कथितः सन् हृष्ट तुष्ट यावत् वैक्रियसमुद्घातेन विकुर्वणा शक्त्या समबहत्य कृत्वा तथैव करोति शक्राज्ञप्त्यनुसारेणैव पालकविमानं निर्मातीत्यर्थः, अत्र यावत् पदात् चित्तानन्दितः प्रीतिमनाः परमसौमनस्यितः हर्षवशविसर्पद् हृदयः इति ग्राह्यम् __अथ विमानस्वरूपवर्णनायाह-'तस्स गं' इत्यादि 'तस्स णं दिव्वस्स जाणविमाणस्स तिदिसि तो तिसोवाणपडिरूवगा वणओ' तस्य खलु दिव्यस्य यानविमानस्य त्रिदिशि भागत्रये त्रयः त्रिसोपानप्रतिरूपकाः अतिरम्य सोपानत्रयमित्यर्थः वर्णकः अस्य वर्णनं बोध्यम् 'तेसि णं पडिरूवगाणं पुरओ पतेयं पतेयं तोरणा वण्णओ जाव पडिरूवा' तेषां खलु त्रिसो. पानप्रतिरूपकाणां पुरतः अग्रे प्रत्येकं प्रत्येकं तोरणानि बहिरािणि 'मेरुराव' इति भाषा
'तएणं से पालए देवे सक्के णं देविदेणं देवरपणा'
'तए णं से पालए देवे सक्केणं देविंदेणं देवरण्णा एवंवुते समाणे' देवेन्द्र देवराज शक द्वारा इस प्रकार से कहे उस पालक देवने 'हट तुट्ट जाव वेउव्विय समुग्घाएणं समोहणि ता तहेव करेइ' हृष्ट-तुष्ट यावत् होते हुए वैक्रिय समुद्घात करके उसी तरह से यान विमान का निर्माण किया 'तस्स णं दिवस जाणविमाणस्स तिदिसिं तो तिसोवाणपडिरूवगा वण्णओ' उसने उस दिव्य यान विमान की तीन दिशाओं में तीन सोपान प्रतिरूपकों की विकुर्वणा की उसका वर्णन यहां पहिले कहे गये वर्णन के अनुसार कह लेना चाहिये 'तेसिं णं पडिरूवगाणं पुरओ पतेयं २ तोरणा वणओ जाव पडिरूवा' इन तीन त्रिसोपानप्रतिरूपकों के अतिरम्य सोपानत्रय के आगे अर्थात् प्रत्येक सोपानत्रय के बहिरों-महरावों-की विकुर्वणा की इनका वर्णन 'प्रलिरूप' पद तक
'तएणं से पालए देवे सक्केण देविंदेणं देवरणा' इत्यादि
'तएणं से पालए देवे सक्केणं देवि देणं देवरण्णा एवं वुत्ते समाणे' हेवेन्द्र ३१२।०४ श 43 २॥ प्रभारी आज थये। ते पास हेवे 'हट्ठ तुटू जाव वेउब्वियसमुग्याएणं समोहणि ता तहेव करेइ' हट तुष्ट यावत् थये ते १४ वे वैध्य समुहूधात रीन माज्ञा भु०५१ यान-विमाननी वि।। . 'तस्स णं दिव्वस्स जाणविमाणस्स तिदिसि तओ तिसोवाणपडिरूवगा वण्णओ' तेणे ते ६०५ यान-विमाननी हायमा ત્રણ સોપાન પ્રતિરૂપકની વિમુર્વણુ કરી. અહીં પહેલાં મુજબ જ વર્ણન સમજી લેવું नसे. 'तेसिणं पडिरूवगाण पुरओ पत्तेयं २ तोरणा वण्णवो जाव पडिरूवा' मात्र વિસોપાન પ્રતિરૂપકના અતિ રમ્ય સોપાન ત્રયની સામે એટલે કે પ્રત્યેક સોપાન ત્રયના
જમ્બુદ્વીપપ્રજ્ઞપ્તિસૂત્રા