SearchBrowseAboutContactDonate
Page Preview
Page 626
Loading...
Download File
Download File
Page Text
________________ प्रकाशिका टीका-पञ्चमवक्षस्कारः सू.४ इन्द्रकृत्यावसरनिरूपणम् ६१३ आधिपत्यादिकम् 'अटण्हं अग्गमहीसीणं सपरिवाराणं' अष्टानाम् अग्रमहीषीणाम् सपरिवाराणाम् आधिपत्यस्वामित्वादिकम् तथा 'तिण्हं परिसाणं' तिमृणां परिषदाम् आधिपत्यादिकम् तथा 'सत्तण्हं अणियाणं' सप्तानामनीकानाम् सैन्यानाम् 'सत्तण्हं अणियाहिबईणं' सप्तानाम् अनी. काधिपतीनाम् सेनापतीनामित्यर्थः 'चउण्हं चउरासीणं आयरक्खदेवसाहस्सीणं' चतुरश्चतुरशीतेरात्मरक्षकदेवसहस्राणाम् चतुश्चतुरशीतिसहस्रसंख्यकात्मरक्षकदेवानामित्यर्थः, आधिपत्यादिकम् तथा 'अन्नेसिंच बहूणं सोहम्मकप्पवासीणं' अन्येषां च बहूनां सौधर्मकल्पवासिनाम् 'वेमाणियाणं देवाण य देवीण य' वैमानिकानाम् देवानां देवीनां च 'आहेवच्चं पोरेवच्चं सामित्तं भट्टित्तं महत्तरगत्तं अणाईसरसेगावच्चं' आधिपत्यं पौरपत्य स्वामित्वं भर्तृत्वं मह. त्तरकत्वम् आज्ञेश्वरसेनापतित्वं च 'कारेमाणे पालेमाणे' कारयन् पालयन् 'महयाहयणगीयवाइय तंतीतलतालतुडियघणमुइंगपडपट हवाइयरवेणं, महताहत नाट ययगीतवादिततन्त्रीतलता. लतूर्यघनमृदङ्गपटुपटहवादितरवेण, तत्र महता प्रधानेन बृहता वा रवेण इत्यग्रे सम्बन्धः। अहतः अनुबद्धो रवस्येतिविशेषणम् नाटयम् नृत्यं तेन युक्तं गीतं तच्च वादितानि च शब्दवन्ति परिसाणं सत्तण्हं अणीयाणं सत्तण्हं अणीयाहिवईणं चउण्हं चउरासीणं आयरक्खदेवसाहस्सीण अण्णेसिंच बहूणं सोहम्मकप्पवासीणं वेमाणियाणं देवाण य देवीण य' वह इन्द्र अपने सौधर्म देवलोक में रहता हुआ ३२ लाख विमानों का ८४ हजार सामानिक देवों का ३३ त्रायस्त्रिंश देवों का सपरिवार आठ अग्रमहिषियों का, तीन परिषदाओं का सात सैन्यों का सात अनिकाधिपतियों का चार चौरासी हजार अर्थात् ३ लाख ३६००० हजार आत्मरक्षक देवों का, तथा और भी अनेक सौधर्मकल्पवासी वैमानिक देवों और देवियों का 'आहेवच्चं पोरेवच्चं सामित्तं भट्टितं महत्तरगत्तं आणाईसर सेणावच्चं कारेमाणे पालेमाणे' अधिपत्य, पौरपत्य, स्वामित्व भर्तृत्व, महत्तरकत्व और आज्ञेश्वर सेनापतित्व करता हुआ पलवाता हुआ (महयायणगीयवाइय तंतीतलताल तुडिय घणमु. अंगपडुप्पटहवाइयरवेणं दिव्वाई भोग भोगाई भुंजमाणे विहरइ) नाटयगीत आदि याण सत्तण्हं अणीयाहिवईणं चउण्हं चउरासीणं आयरक्खदेवसाहरसीणं अण्णेसिंच बहूर्ण सोहम्मकप्पवासीणं वेमाणियाणं देवाण य देवीण य' तेन्द्र पाताना सौधम पक्षमा રહીને ૩૨ લાખ વિમાન, ૮૪ હજાર સામાનિક દે, ૩૩ ત્રાયઅિંશ-દે, ચાર લેકપાલે, સપરિવાર આઠ અગ્રમહિષીઓ, ત્રણ પરિષદાએ, સાત સે, સાત અનીકાધિપતિઓ, ચાર ચોર્યાસી હજાર એટલે કે ૩૩૬૦૦૦ આત્મરક્ષક દેવ, તથા અનેક સૌધર્મ ४८५पासी वैमानि४ हेवे। मन हेवी। 'आहेवच्चं, पोरेवच्चं, सामित्तं, भट्टित्तं, महत्तरगत्तं आणाईसरसेणावच्चं कारेमाणे पालेमाणे' ७५२ माधिपत्य, पौर५त्य, स्वामित्व, मत त्य, भत्त२४.५ मन मानेश्व२ सेनापतित्य ४२तो, तेमने पोताना शासनमा रामतो. 'महया यणगीय वाइयतंतीतलतालतुडियधणमुअंगपदुप्पडहवाइयरवेणं दिव्वाई भोगभोगाई भुंजमाणे જમ્બુદ્વીપપ્રજ્ઞપ્તિસૂત્ર
SR No.006355
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1977
Total Pages806
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size51 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy