SearchBrowseAboutContactDonate
Page Preview
Page 609
Loading...
Download File
Download File
Page Text
________________ जम्बूद्वीपप्रज्ञप्तिसूत्रे बहुमध्यदेशभागे त्रीणि सिंहासनानि विकुर्वन्ति 'तेसिणं सीहासणाणं अयमेयारूवे वण्णावासे पण्णत्ते' तेषां खलु सिंहासनानाम् अयमेतावद्रूपो वर्णव्यासः वर्णविस्तरः प्रज्ञप्तः 'सवो वण्णगो भाणियव्वो' सर्वो वर्णकः पूर्ववद भणितव्यः । 'तएणं ताओ रुथगमज्झवत्थव्याओ चत्तारि दिसाकुमारीओ महत्तराओ जेणेव भगवं तित्थयरे तित्थयरमाया य तेणेव उवागच्छंति ततः खलु ताः रुचकमध्यवास्तव्याः चतस्रो दिक्कुमारीमहत्तरिकाः यत्रैव भगवांस्तीर्थंकर तीर्थकरमाता च तत्रैव उपागच्छन्ति 'उवागच्छिता' उपागत्य 'भगवं तित्थयरं करयलसंपुडेणं गिण्हंति, तित्थयरमायरं च बाहाहिं गिण्हंति' भगवन्तं तीर्थकरं करतलसंपुटेन गृह्णन्ति तीर्यकरमातरं च बाहुभिः गृह्णन्ति 'गिण्हित्ता' गृहीत्वा जेणेव दाहिणिल्ले कयलीहरए जेणेव चाउसालए जेणेव सीहासणे तेणेव उवागच्छंति' यत्रैव दाक्षिणात्यं दक्षिणभागवर्ति कदलीगृहं यत्रैव चतुःशालके यत्रैव च सिंहासनं तत्रैव उपागच्छन्ति 'उवागच्छित्ता' उपागत्य लगाणं बहुमज्झदेसभाए तओ सीहासणे विउदवंति, तेसिणं सीहासणाणं अयमेयारूवे वण्णावासे पण्णत्ते सव्वो वण्णगो भाणियवो' इसके बाद फिर उन्होंने उन चतुः शालाओं के ठीक मध्यभाग में तीन सिंहासनो की विकुर्वणा की उन सिंहासनों का इस प्रकार से वर्णविस्तर-वर्णन किया गया है इस सम्बन्ध में जैसा वर्णन सिंहासनों का पहिले किया जा चुका है वैसा ही वह यहां पर भी करलेना चाहिये 'तएणं ताओ स्यगमज्झ वत्थव्याओ चत्तारि दिसाकुमारीओ मइत्तराओ जेणेव भय तित्थयरे तित्थयरमाया य तेणेव उवागच्छंति' इसके बाद वे रुचक मध्यवासिनी चारों महत्तरिक दिक्कुमारिकाएं जहां भगवान् तीर्थकर और तीर्थकर की माता थी वहां पर गई 'उवागच्छित्ता भगवं तित्थयरं करयलसंपुडेणं गिण्हंति' वहां जाकर उन्हों ने दोनों हाथों से भगवान् तीर्थकर को उठाया-'तित्थयरमायरं च बाहाहिं गिण्हति' और तीर्थकर की माता को हाथों से पकडा 'गिण्हित्ता जेणेव दाहिणिल्ले कयलीहरए जेणेव चाउसालए जेणेव सीहातेसिणं सीहसणाण अयमेयारूवे वण्णावासे पण्णत्ते सव्वो वण्णगो भाणियव्वो' त्या२ मा તેમણે તે ચતુશાલાઓના ઠીક મધ્યભાગમાં ત્રણ સિંહાસની વિદુર્વણ કરી. તે સિંહસનેને આ પ્રમાણે વર્ણ વિસ્તાર વર્ણવવામાં આવે છે. આ સંબંધમાં જે પ્રમાણે પહેલાં સિંહાસનું વર્ણન કરવામાં આવેલું છે તે પ્રમાણે જ વર્ણન અહીં પણ સમજી લેવું बाये. 'तए गं ताओ रुयगमज्झवत्थव्वाओ चत्तारि दिसाकुमारीओ महत्तराओ जेणेव भयवं तित्थयरे तित्थयरमाया य तेणेव उवागच्छंति' त्या२ मा त २५४ मध्यवासिनी यारे - सुभा२ि४ न्या मापान तीय ३२ मन ताथ ४२॥ माता eti त्यi 18. 'उवागच्छित्ता भगवं तित्थयरं करयलसंपुडेणं गिण्हंति' त्या ४ तेभरां मन्ने हाय। १3 मसान्तीय४२॥ माता श्रीने हाथामा ५७या. 'गिहित्ता जेणेव दाहिणिल्ले कयलीहरए जेणेव चाउसालए जेणेव सीहासणे तेणेव उवागच्छंति' भने ५४in wei क्षिय ती ५क्षी 3 જમ્બુદ્વીપપ્રજ્ઞપ્તિસૂત્ર
SR No.006355
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1977
Total Pages806
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size51 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy