SearchBrowseAboutContactDonate
Page Preview
Page 608
Loading...
Download File
Download File
Page Text
________________ प्रकाशिका टीका-पञ्चमवक्षस्कार: सू. ३ पौरस्त्यरुचक निवासिनीनामवसरवर्णनम् ५९५ मस्तकेऽञ्जलिं कृत्वा तीर्थंकरं तीर्थकरमातरं च वन्दते नमस्यति वन्दित्वा नमस्यित्वा इति ग्राह्यम् 'कप्पेत्ता' कल्पयित्वा कर्त्तयित्वा 'वियरगं खणंति' विवरकं गर्त्त खनन्ति ' खणिता' नित्वा 'वियर णाभि णिहणंति' विवरके गर्ने कल्पिते तां नाभि निदधति गर्ने स्थापयन्ति 'हिणित्ता' निधाय गर्नेस्थापयित्वा 'रयणाण य वइराणय पूरेंति' रत्नानां च वज्राणां च रत्नैव वत्रैश्च हीरकैः पूरयन्ति 'पूरेता' पूरथित्वा 'हरियालियाए वेढं बंधंति' हरितालिकाभिः दुर्वाभिः पीठं बध्नन्ति पीठं बध्वा हरितालिकां वपन्तीत्यर्थः विवरकखननादिकं च सर्वं भगवदवयवस्वाशातनानिवृत्त्यर्थं बोध्यम् 'बंधित्ता' पीठं बध्धा 'तिदिसिंतओ कीere faraiति' त्रिदिशि-पश्चिमावर्जदिक् त्रये त्रीणि कदलीगृहाणि विकुर्वन्ति विकुर्वणाशक्त्या निर्मान्तीत्यर्थः ' तरणं तेर्सि कयलीहरगाणं बहुमज्झदेसभाए तओ चाउस्सालए विउव्वंति' ततः खलु तदनन्तरं किल तेषां कदलीगृहाणां बहुमध्यदेशभागे त्रीणि चतुः शाकानि भवनविशेषान् विकुर्वन्ति विकुर्वणाशक्त्या निष्पादयन्ति 'तरणं तेर्सि चाउस्सालगाणं बहुमज्झ देसभाए तभी सीहासणे विउच्वंति' ततः खलु तेषां चतुः शालकानां तीर्थकरमातरंच वन्दन्ते, नमस्यंति वन्दित्वा नमस्थित्वा' यह पाठ गृहीत हुआ है। 'कप्पेत्ता विअरगं खणन्ति, खणित्ता विअरगे णाभि 'लं' णिहणंति, णि हणित्ता रयणाण य वइराण य पूरेंति पूरिता हरिअलिझाए वेढं बंधंति' नालको काटकर फिर उन्हो ने जमीन में खड्डा किया और उस खड्डे में उस नामिनाल को रख दिया - गाढदिया - गाढकर फिर उस खड्डे को उन्हों ने रत्न और वज्रो से भर दिया -पूर दिया पूर करके फिर उन्हों ने हरी हरी दुर्वा से उसकी पीठ वांधी 'वधित्ता तिदिसिं तओ कयलीहरए विजच्वंति तएणं तेसिं कपलीहरगाणं बहु मज्झदेसभाए तओ चाउस्सालए विउव्वंति' दूर्वा से पीठ बांधकर फिर उन्हों ने उस खड्डे की तीन दिशाओं में पश्चिमदिशा को छोड कर पूर्व उत्तर और दक्षिणदिशा में तीन कदली गृहों की विकुर्वणा की फिर उन तीन कदली गृहों के ठीक बीच में उन्हो ने तीन चतुः शालाओं की विकुर्वणा की 'तए णं तेसिं चाउस्सा अगं खणन्ति खणित्ता विअरगे णाभि (लं) णिहणंति, णिहणित्ता रयणाणय वइराण य पूरे ति पूरित्ता हरिअलिआए वेढं बंधंति' नासने अपने पछी तेमागे भूमिमां जाडो मोधो અને તે ખાડામાં તે નાભિનાળને મૂકી દીધા. દાટી દીધે। દાટીને પછી તે ખાડાને તેમણે રત્ના અને વજ્રોથી પૂરિત કરી દીધા. પૂરિત કરીને પછી તેમણે લીલી દુર્વાણી તેની પીઠ मांधी. 'बंधिता, तिदिसिं तओ कयलीहरए विउव्वंति तए णं तेसिं कयलीहरगाणं बहुमज्झ देसभाए तओ चाउरसालए विउव्वंति' हुर्वाथी थोड पांधीने पछी तेभणे ते पाडानी भाशे દિશાએમાં પશ્ચિમ દિશાને છેડીને પૂર્વ, ઉત્તર અને દક્ષિણ દિશામાં ત્રણ કદલી ગૃહૈાની વિષુવČણ કરી પછી તે ત્રણ કદી ગૃહાના ઠીક મધ્ય ભાગમાં તેમણે ત્રણ ચતુઃશાલાઓની विदुवा री 'तए णं तेसिं चासालगाणं बहुमज्झदेसभाए तभो सोहासणे विउच्यंति, , જમ્બુદ્વીપપ્રજ્ઞપ્તિસૂત્ર
SR No.006355
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1977
Total Pages806
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size51 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy