SearchBrowseAboutContactDonate
Page Preview
Page 588
Loading...
Download File
Download File
Page Text
________________ प्रकाशिका टीका-पञ्चमवक्षस्कारः सू. २ ऊर्यलोकवासिनीनामवसरवर्णनम् ५७५ सिञ्चेत्, एवमेव अमुना प्रकारेणैव एता अपि ऊर्ध्वलोकवास्तव्या अष्टौ दिक्कुमारी महत्तरिकाः अभ्रवादलकान् मेघान् विकुऱ्या पतणतणायन्ति अत्यन्तं गर्जन्तीत्यर्थः, गजित्वा क्षिप्रमेव 'पविज्जायंति' प्रकर्षेण विद्युतं कुर्वन्ति, कृत्वा भगवतस्तीर्थङ्करस्य जन्मभवनस्य सर्वतः समन्तात् योजनपरिमण्डलम् अत्र नैरन्तर्ये द्वितीया, निरन्तरं योजनपरिमण्डलक्षेत्रे इत्यर्थः, 'णिच्चोअगं नाइमट्टियं' नात्युदकं नातिमृत्तिकं यथा स्यात् तथा-प्रकर्षेण यावता रेणवः स्थगिता भवन्ति तावन्मात्रेण उत्कर्षणेतिभावः, तथा प्रविरलप्रस्पृष्टम् अविरलानि सान्तराणि धनभावे कर्दमसंभवात् प्रस्पृष्टानि प्रकर्षयुक्तानि स्पर्शनानि मन्दस्पर्शनसम्भवे रेणुस्थगनासंभवात् यस्मिन् वर्षे तत्तथाभूतम्, अतएव रजोरेणु विनाशनम्-रजसा श्लक्ष्णरेणुपुद्गलानां रेणुनाश्च स्थूलतम तत् पुद्गलानां विनाशन विनाशकम्, दिव्यम्-अतिमनोहरं सुरभिगन्धोदकवर्ष वर्षन्ति वर्षित्वा च तं निहयरयं णहरयं भट्टरयं पसंतरयं उवसंतरयं करेंति' तत् योजनपरिमण्डलं क्षेत्र निद्दतरजः कुर्वन्तीति योगः, निहतं भूय उत्थानाभावेन मन्दीकृतं रजो यत्र वर्षे तत्तथाभूतम्, तथा भ्रष्टरजः भ्रष्टं वातोद्भूततया योजनमात्रात् दूरतः क्षिप्तं रजो यत्र तत्तथाभूतम् अतएव प्रशान्तरजः-प्रशान्तं सर्वथाऽविद्यमानमिव रजो यत्र तत्तथाभूतम्, अस्यैव आत्यन्तिकताख्यापनार्थमाह-उपशान्तरजः उपशान्तं रजो यत्र तत्तथाभूतम् ‘करिता' कृत्वा 'खिप्पामेव पज्जुवसमंति' क्षिप्रमेव शीघ्रातिशीघ्रामेव प्रत्युपशाम्यन्ति गन्धोदकवर्षणान्निवर्तन्ते इत्यर्थः। को लेकर राजाङ्गण को, यावत् उद्यान को सब ओर से अच्छी तरह से सींचता है उसी तरह से इन्हों ने-उर्वलोकवास्तव्य आठ दिक्कुमारिकाओं ने भी अभ्र में वादलिकों की विकुर्वणा करके पहिले तो जोर जोर से गर्जना की और फिर विजलियों को चमकाया बाद में भगवान् तीर्थकर के जन्म भवन की चारों ओर की १-१-योजन परिमित भूमि में इस तरह से वर्षा की कि जिस से यहां की धूलि जम जावे-पुनः उसका उत्थान होने न पावे या वह यहां से उडकर दूसरी जगह चली जावे, यहां वह रहने न पावे जिससे देखनेवालो को ऐसा प्रतीत हो कि मानों यह धूलि है ही नहीं इस प्रकार से छोटी बूदों के रूप में वे वहां बरसी-'करित्ता खिप्पामेव पच्चुवसमंति' बरस कर फिर वे शीघ्र ही મેરથી સારી રીતે અભિસિંચિત કરે છે, તે પ્રમાણે જ તેમણે-ઉર્વક વાસ્તવ્ય આઠ દિકુમારિકાઓએ—પણ આકાશમાં વાલિકાઓની વિદુર્વણા કરીને પહેલાં તે જોર-જોરથી ગર્જના કરી અને પછી વિદ્યુત ચમકાવડાવી. ત્યાર બાદ ભગવાન તીર્થકરના જન્મ ભવનની મેર એક-એક જન પરિમિત ભૂમિમાં આ પ્રમાણે વર્ષાકરી કે જેથી ત્યાંની માટી જામી જાય ફરીથી તે માટીનું ઉત્થાન થાય નહિ. અથવા તે માટી ત્યાંથી ઉડીને બીજા સ્થાને જતી રહે નહિ. અથવા તે માટી ત્યાં હોય જ નહિ, જેથી જોનારાઓને આ પ્રમાણે પ્રતીતિ થાય કે જાણે માટી છે જ નહિ, આ પ્રમાણે નાના બૂદેના રૂપમાં અથવા જેનાથી જમ્બુદ્વીપપ્રજ્ઞપ્તિસૂત્ર
SR No.006355
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1977
Total Pages806
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size51 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy