SearchBrowseAboutContactDonate
Page Preview
Page 575
Loading...
Download File
Download File
Page Text
________________ जम्बूद्वीपप्रज्ञप्तिसूत्रे निष्काशयन्ति निसृज्य ताः किं कुर्वन्तीत्याह-'तं जहा रयणाणं जाव संवट्टगवाए विउव्वति' तघथा रत्नानां यावत् संवर्तकवातान् विकुर्वन्ति अत्र यावरपदात् 'वइराणं वेरुलिआणं, लोहिअक्खाणं, मसारगल्लाणं, हंसगब्भाणं, पुलयाणं, सोगंधियाणं, जोईरसाणं, अंजणाणं, अंजण पुलयाणं, जायरूवाणं, अंकाणं, फलिहाणं गिहाणं, अहाबायरे पुग्गले परिसाडेंति परिसाडि ता अहा मुहमे पुग्गले परिआदिअंति, दुच्चपि वेउविसमुग्वाएणं समोहणंति समोहणित्ता' इतिपदसङ्ग्रहः, हीरकाणाम् १ वज्राणाम् २ वैडूर्याणाम् ३ लोहिताक्षाणाम् ४ मसारगल्लानाम् ५ हंसगर्माणाम् ६ पुलकानाम् ७ सौगन्धिकानाम् ८ ज्योतिरसानाम् ९ अञ्जनानाम् १० अञ्जनपुलकानाम् ११ जातरूपाणाम् १२ सुवर्णरूप्याणाम् १३ अङ्कानाम् १४ स्फटिकानाम् १५ रिष्टानाम् १६ एतेषां तत् तन्नामकषोडशरत्नविशेषाणां सम्बन्धिनो यथा बादरान् असारान् पुद्गलान् परिसाटयन्ति परित्यजन्ति, परिसाट य असारान् पुदगलान् परित्यज्य यथा सूक्ष्मान् सारान् पुद्गलान् पर्याददते गृह्णन्ति इष्टकार्य सम्पादनाय द्वितीयमपि वारम् वैक्रियसम्मु द्धातेन वैक्रियकरणार्थकप्रयत्नविशेषेण समवघ्नति आत्मप्रदेशान् दुरतो विक्षिनिकाल कर उन आत्मप्रदेशों को उन्होंने संख्यात योजनों तक दण्डाकार में दण्ड के आकार के रूप में-परिणमाया 'तं जहा रयणाणं जाव संवगवाए विउच्वंति, विउच्चिता ते णं सिवेणं मउएणं मारुएणं अणुद्धएणं भूमितलविमल करणेणं मणहरेणं' और फिर उन्होंने यावत्पद गृहीत-"वइगणं वेरुलिआणं, लोहियक्खाणं मसारगल्लाणं, हंसगम्भाणं, पुलयाणं, सोगंधियाणं, जोइरसाणं अंजणाणं, अंजणपुलयाणं, जायरूवाणं, अंकाणं, फलिहाणं' हीरों के, वज्रों के, वैद्रयों के, लोहिताक्षों के, मसारगल्लों के, हंसगर्भो के, पुलकों के, सौगन्धिकों के, ज्योतिरसों के, अञ्जनों के, अञ्जन पुलकों के, जातरूपों के सुवर्णरूपों के, अङ्कों के स्फटिकों के और रिष्टों के तथा रत्नों के असार पुगलों को छोडकर यथा सूक्ष्म पुद्गलों को सार पुद्गलों को ग्रहण किया फिर उन्होंने इष्ट कार्य के संपादन के निमित द्वितीय वार भी वैक्रिय समुद्धात किया और उससे તે આત્મ પ્રદેશને તેમણે સંખ્યાત યેજને સુધી દંડાકારમાં દંડના આકારના રૂપમાં-પરિ त या. 'तं जहा रयणाणं जाव संवट्टगवाए विउव्वंति, विउब्वि ता तेणं सिवेणं मउएणं मारुएणं अणुद्धएणं भूमितलविमलकरणेणं मणहरेणं' मने पछी तेभो यावत् ५४ हात 'वइराणं वेरुलिआणे, लोहियक्खाणं मसारगल्लाणं, हंसगम्भाणं पुलयाणं सोगंधियाणं, जोइरसाणं, अंजणाणं, अंजणपुलयाणं, जायरूवाणं, अंकाणं, फलिहाणं' हाशमाना, नाना वैडूर्योना, alsताना, मसालाना, समाना, पुनीना, सौपिना, तिरसाना, it. નાના, અંજન પુલકેના, જાત રૂપના. સુવર્ણ રૂપિના, અંકના સ્ફટિકના અને રિક્ટના તથા રત્નના અસાર પુદ્ગલેને છેડીને યથા સૂક્ષમ પુદ્ગલેને સાર પુદ્ગલેને ગ્રહણ કર્યા. પછી તેમણે ઈષ્ટ કાર્યના સંપાદન માટે બીજીવાર પણ વૈકિય સમુદ્દઘાત કર્યો અને તેથી જમ્બુદ્વીપપ્રજ્ઞપ્તિસૂત્ર
SR No.006355
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1977
Total Pages806
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size51 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy