SearchBrowseAboutContactDonate
Page Preview
Page 558
Loading...
Download File
Download File
Page Text
________________ प्रकाशिका टीका - पञ्चमवक्षस्कार: सू १ जिनजन्माभिषेकवणनम् ५४५ निसरंति, तं जहा रयणाणं जाव संवट्टगवाए विउव्वंति विउद्वित्ता तेणं सिवेणं मउष्णं मारुएणं अणुधुणं भूमितलविमलकरणेणं मणहरेणं सव्वोउअ सुरहिकुसुमगंधाणुवा सिएणं पिंडिमणिह । रिमेणं गंधुधुपणं तिरिअं पवाइएणं भगवओ तित्थयरस्स जम्मणभवणस्स सव्वओ समंता जोयणपरिमंडल से जहा णामए कम्मगरदारए सिआ जाव तहेव जं तत्थ तणंवा पतंवा कट्टं वा कयवरं वा असुइमचोक्खं पूइअं दुब्भिगंधं तं सवं आणि एगंते ऐडंति एडिता जेणेव भगवं तिथयरे तित्थयरमाया य तेणेव उवागच्छंति उवागच्छिता भगवओ तित्यरस्त तित्थयरमायाएय अदूरसामंते आगायमाणोओ परिगायमाणोओ चिति ॥सू० १॥ छाया - यदा खलु एकैकस्मिन् चक्रवर्त्तिविजये भगवन्तस्तीर्थकराः समुत्पद्यन्ते तेन समयेन अधोलोकवास्तव्याः अष्टौ दिक्कुमार्यो महत्तरिकाः स्वकैः स्वकैः कूटैः स्वकैः स्वकैः भवनैः स्वकैःस्वकैः प्रासादावतंसकैः प्रत्येकं प्रत्येकं चतुर्भिः सामानिकसहस्रैः चतसृभिः महात्तरिकाभिः सपरिवाराभिः सप्तभिः अनीकैः सप्तभिरनीकाधिपतिभिः षोडशभिरात्मरक्षक देवसहस्रैः अन्यैश्व बहुभिः भवनपतिवानमन्तरैः देवैः देवीभिश्व सार्द्धं सपरिवृत्ताः महताहतनाटयगीतवादित यावत् भोग भोगानि भुञ्जानो विहरन्ति तद्यथा 'भोगंकरा १ भोगवती २ सुभोगा ३ भोगमालिनी ४ । तोयधरा ५ विचित्राच ६ पुष्पमाला ६ अनिन्दिता ८ ॥ १ ॥ ततः खलु तासाम् अधोलोकवास्तव्यानाम् अष्टानां दिक्कुमारीणां महत्तरिकाणां प्रत्येकं प्रत्येकम् आसनानि प्रचलन्ति । ततः खलु ता अधोलोकवास्तव्या अष्टौ दिक्कुमार्यो मह तरिकाः प्रत्येकं प्रत्येकमासनानि चलितानि पश्यन्ति दृष्ट्वा अवधिं प्रयुञ्जन्ति प्रयुज्य भगवन्तं तीर्थकरम् अवधिना आभोगयन्ति आभोग्य अन्यमन्यं शब्दयित्वा एवमवा दिषुः उत्पन्नः खलु भो ! जम्बूद्वीपे द्वीपे भगवांस्तीर्थकरः तज्जीतमेतत् अतीतप्रत्युत्पन्नानागतानाम् अधोलोकवास्तव्यानाम् अष्टानां दिक्कुमारी महतरिकाणां भगवतस्तीर्थंकरस्य जन्ममहिमानं कर्तुम् । तद् गच्छामः खलु वयमपि भगवतो जन्ममहिमानं कुर्म्म इति कृत्वा एवं वदन्ति उदिला प्रत्येकं प्रत्येकमाभियोगिकान् देवान् शब्दयन्ति शब्दयित्वा एवमनादिषुः - क्षिप्रमेव भो देवाणुप्रियाः ! अनेकस्तम्भशतसन्निविष्टानि लीलास्थिशालभञ्जिकाकानि, एवं विमानवर्णको भणितव्यो यावत् योजनविस्तीर्णानि दिव्यानि यानविमानानि विकुर्वत विकुर्व्य तामाज्ञतिकां प्रत्यर्पयत इति । ततः खलु ते आभियोगिका देवाः अनेक स्तम्भशत यावत् प्रत्यर्पयन्ति । ततः खलु ता अधोलोकवास्तच्या अष्टौ दिक्कुमारी महतरिका ः हृष्टतुष्ट • प्रत्येकं प्रत्येकं सामानिकसहस्रैः चतसृभिः मह तरिकाभिः यावदू अन्यैः बहुभिर्देवैर्देवी ज० ६९ જમ્બુદ્વીપપ્રજ્ઞપ્તિસૂત્ર
SR No.006355
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1977
Total Pages806
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size51 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy