SearchBrowseAboutContactDonate
Page Preview
Page 517
Loading...
Download File
Download File
Page Text
________________ ५०४ जम्बूद्वीपप्रज्ञप्तिसूत्रे लोकस्य नाभिरित्यर्थः लोकस्येत्यस्य देहलीदीपन्यायेन पूर्वापरपदार्थाभ्यामन्वयातं, च समुच्चयार्थकः १०, एकादशं नामाह-'अच्छे य' अच्छश्च निर्मलश्च जाम्बूनदरत्नबहुलत्वात् ११, द्वादशं नामाह-'सूरियावत्ते' सूर्यावतः-सूर्यपदम् उपलक्षणाच्चन्द्रादिज्योतिषामपि ग्राहकं तेन सूर्यैश्चन्द्रादिभिश्चावृत्यते प्रदक्षिणीक्रियत इति सूर्यावर्त्तः सूर्यचन्द्रादि प्रदक्षिणी क्रियमाण इत्यर्थः १२, त्रयोदशं नामाह-'सूरियावरणे' सूर्यावरणः सूर्यैः-चन्द्रग्रहनक्षत्रादिभिश्चेत्यर्थः, सूर्यपदस्योपलक्षणत्वात्, आवियते वेष्टयत इति सूर्यावरणः सूर्यादिवेष्टयमानः, अत्र बाहुलकात् कर्मणि ल्युट् प्रत्ययो बोध्यः १३, 'इतिय' इति च-इति शब्दः समाप्तौ स च प्रकृते नाम समाप्तौ बोध्यः, चः प्राग्वत्, चतुर्दशं नामाह-'उत्तमे' उत्तमः पर्वतेषु श्रेष्ठः सकल१ राजू प्रमाण आयाम विष्कम्भ वाला तिर्यग्लोक संबन्धी तिर्यग्भाव विवक्षित हआ है ऐसे लोक के मध्य में यह सुमेरु पर्वत स्थित है इस कारण इसे लोकमध्यवर्ती कहा गया है दशवां नाम इसका लोकनाभि है लोक शब्द यह देहली दीपकन्याय से लोक और अलोक के साथ संबंधित हो जाता है इस तरह लोक और अलोक का यह मध्यवर्ती है अतः लोकनाभि' ऐसा इसका नाम दशवां कहा गया हैं 'अच्छेय ११ सूरियावत्ते, १२ मूरिआवरणे १३ ति । उत्तमे १४ अ दिसादीअ १५ वडेंसेति १६ अ सोलसे ॥२॥ अच्छ निर्मल यह इसका ११ वां नाम है क्यों कि यह जाम्बूनद और रत्न बहुल है इस कारण इसका ऐसा नाम रखा गया है । सूर्यावर्त यह इसका १२ वा नाम है क्यों कि इसकी सूर्य और उपलक्षण से ग्रहीत चन्द्रादिक प्रदक्षिणा किया करते हैं। सूर्यावरण यह इसका १३ वां नाम है क्यों कि इसे सूर्य और चन्द्र आदि परिवेष्टित किये रहते हैं यहां "बाहुलकातू" सूत्र से कर्म में ल्युट प्रत्यय हुआ है "उत्तम" સમાધાનમાં કહી શકાય કે અહીં લેક શબ્દથી સ્થળના આકારભૂત તથા ૧ રાજુ પ્રમાણ આયામ–વિષ્ક ભવાળે તિર્યગ્લેક સંબંધી તિર્યભાવ વિવક્ષિત થયેલ છે. એવા લેકના મધ્યમાં આ સુમેરુ પર્વત અવસ્થિત છે. એથી આ પર્વતને લેક મધ્યવતી કહેવામાં આવેલે छ. ॥ ५पतनु शभु नाम सोनालि छ. यो ४ मही 'देहलो-दीपक न्याय' थी લેક અને અલેક બનેથી સંબંધિત થઈ જાય છે. આ પ્રમાણે આ લેક અને અલેકના मध्यवती स्थाने मावा छे. मेथी 'लोकनाभि समानुश नाम वामां आव छ. 'अच्छेय ११, सूरियावत्ते १२, सूरिआवरणे १३ , ति अ । उत्तमे १४ अ दिसादि अ १५, वडें सेति १६ अ सोलसे ॥ २ ॥ ' २५२७-निज, मेनु भनियाभु नाम छ. म । જબુનદ રત્ન બહુલ છે. એથી આનું એવું નામ પ્રસિદ્ધ થયું છે. સૂર્યાવર્ત એ એનું બારમું નામ છે, કેમકે એની સૂર્ય અને ઉપલક્ષણથી ગ્રહીત ચન્દ્રાદિક પ્રદક્ષિણા કરતા રહે છે. સૂર્યાવરણ આ એનું તેરમું નામ છે. કેમકે આને સૂર્ય અને ચન્દ્ર વગેરે પરિવેષ્ઠિત उरी २६ छ. 248 'बाहुलकात्' सूत्रथी भाभा युट् प्रत्यय येसो छ. उत्तम, मा એનું ૧૪મું નામ છે. એનું કારણ આ પ્રમાણે છે કે બીજા જેટલા પર્વતે છે તેમની જમ્બુદ્વીપપ્રજ્ઞપ્તિસૂત્ર
SR No.006355
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1977
Total Pages806
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size51 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy