SearchBrowseAboutContactDonate
Page Preview
Page 412
Loading...
Download File
Download File
Page Text
________________ प्रकाशिका टीका-चतुर्थवक्षस्कारः सू० ३१ चित्रविचित्रादिकूटनिरूपणम् ३९९ चित्तविचित्तकूडा णाम दुवे पठवसा पण्णत्ता, एवं जं चेव जमगपवयाणं तं चेव एएसि, रायहाणीओ दक्खिणेणंति ॥ सू० ३१॥ ___ छाया-क्व खलु भदन्त ! देवकुरुषु चित्रविचित्रकूटौ नाम द्वौ पर्वतौ प्रज्ञप्तौ ?, गौतम ! निषधस्य वर्षधरपर्वतस्य औत्तराहात् चरमान्तात् अष्ट चतुस्त्रिंशानि योजनशतानि चतुरश्च सप्तभागान् योजनस्य अबाधया शीतोदाया महानद्याः पौरस्त्यपश्चिमेन उभयोः कूलयोः अत्र चित्रविचित्रकूटौ नाम द्वौ पर्वतौ प्रज्ञप्तौ, एवं यदेव यमकपर्वतयोः तदेवैतयोः, राजधान्यौ दक्षिणेनेति ॥ - ३१॥ टीका-'कहि णं भंते ! देवकुराए' इत्यादि । सुगमम्, नवरम् एवम् उक्तरीत्या 'यं चेव' यदेव वर्णनं 'जमगपव्ययाणं' यमकपर्वतयोः प्रागुक्तयोः 'तं चेव' तदेव वर्णनं 'एएसि' एतयोः चित्रविचित्रकूटयोः पर्वतयो बोध्यम्, एतयोरधिपती चित्रविचित्रौ स्वनामसदृशनामको, तयोः चित्रविचित्र पर्वतों की व्याख्या 'कहिणं भंते ! देवकुराए चित्तविचित्तकूडा'-इत्यादि टीकार्थ-(कहिणं भंते ! देवकुराए चित्तविचित्तकूडा णाम दुवे पच्चया पण्णता) हे भदन्त ! देवकुरु में चित्र और विचित्र नाम के दो पर्वत कहां पर कहे गये हैं ? उत्तर में प्रभु कहते हैं-'गोयमा ! णिसहस्स वासहरपध्वयस्स उत्तरिल्लाओचरिमंताओ अट्ट चोत्तीसे जोयणसए चत्तारिय सत्तभाए जोयणस्स अबाहाए सोओयाए महाणईए पुरथिम पच्चत्थिमेणं उभओ कूले एत्थणं चित्तविचित्तकूडा णामं दुवे पच्चया पण्णत्ता) हे गौतम ! निषध वर्षधर पर्वत के उत्तर दिग्वर्ती चरमान्त से ८३४-योजन की दूरी पर सीतोदा महानदी के पूर्व पश्चिम दिशा के अन्तराल में दोनों तटों पर ये चित्रविचित्र नाम के दो पर्वत कहे गये है। 'एवं जंचेव जमग पव्वयाणं तं चेव एएसिं रायहाणीओ दक्खि ચિત્ર-વિચિત્ર પર્વતની વ્યાખ્યા 'कहिणं भंते ! देवकुराए चित्तविचित्तकूडा' इत्यादि। टी14-'कहिणं भंते ! देवकुराए चित्तविचित्तकूडा णामं दुवे पव्वया पण्णत्ता' हे मत ! દેવકુરુમાં ચિત્ર અને વિચિત્ર નામક એ બે પર્વત કયા સ્થળે આવેલા છે? જવાબમાં प्रभुश्री ३ छे-'गोयमा ! णिसहस्स वासहरपव्वयस्स उतरिल्लाओ चरिमंताओ अट चोत्तीसे जोयणसए चत्तारिय सत्तभाए जोयणस्स अबाहाए सोओयाए महाणईए पुरत्थिमपच्चत्थिमेणं उभओ कूले एत्थणं चित्तविचित्तकूडा णामं दुबे पव्वया पण्णत्ता' : गौतम ! नि५५ वषधर પર્વતના ઉત્તર દિગ્વતી ચરમાન્ડથી ૮૩૪š ોજન જેટલે દૂર સીતા મહાનદીની પૂર્વપશ્ચિમ દિશાના અન્તરાલમાં બન્ને કિનારાઓ ઉપર એ ચિત્ર-વિચિત્ર નામે બે પર્વતે मादा छे. 'एवं जं चेव जमगपव्वयाणं तं चेव एएसि रायहाणीओ दक्खिणेणंति' २ प न यम જમ્બુદ્વીપપ્રજ્ઞપ્તિસૂત્રા
SR No.006355
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1977
Total Pages806
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size51 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy