SearchBrowseAboutContactDonate
Page Preview
Page 389
Loading...
Download File
Download File
Page Text
________________ ३७६ जम्बूद्वीपप्रज्ञप्तिसूत्रे अथ प्रतिविजयमेकैको राजधानी नामतो निर्दिशनाह-विजया भणिया' विजया भणिताः वर्णिताः, अत्र भणितानां विजयानां यत्पुनः कथनं तद्राजधानी निरूपयितुम 'रायहाणीयो इमा' राजधान्य इमाः अनुपदं वक्ष्यमाणाः, ताः पयवन्धेन सगृहयन्ते 'खेमे' त्यादि कच्छविजयतः क्रमेण क्षेमादयो राजधान्यो बोध्याः, तत्र क्षेमा १ क्षेमपुरा २ चैव अरिष्ठा ३ अरिष्ठपुरा ४ तथा खड्गी ५ मञ्जूषा ६ अपि चेति समुच्चये औषधी ७ पुण्डरीकिणी ८ इमा अष्टौ शीतामहानद्या उत्तादिग्वर्तिनां विजयानां दक्षिणार्द्धमध्यमखण्डेषु बोध्याः ॥१॥ __उक्तेष्वष्टसु करछादि विजयेषु प्रत्येकं द्वे व इति षोडश विद्याधरश्रेणी निर्दिशमाह'मोलस इत्यादि षोडश 'विज्जाहरसेढीओ' विद्याधरश्रेणयः प्रतिवैताढयं द्वयोर्द्वयोः श्रेण्यो। चार विभाग प्रकट किये जा चुके हैं सो विदेह क्षेत्र के पूर्व भाग और उत्तर भाग इन दोनों को इस विजयादि वर्णन के अपेक्षा वर्णन समाप्त हो चुका है। ____ अब सूत्रकार हर एक विजय में जो २ राजधानी है उसका नाम निर्देश करते हुए कहते हैं-(विजया भणिया, रायहाणीओ इमाओ-खेमा १ खेमपुरा २ चेव, रिहा ३ रिट्टपुरा ४ तहा, खग्गी ५ मंजुसा ६ अविअ ७ ओसही ७ पुंडरीगिणी ८ ॥१॥ विजया राजधानी के सम्बन्ध में पूर्व में कहा जा चुका है । क्षेमा १क्षेमपुरा २ अरिष्ठा ३ अरिष्ठपुरा ४ खड्गी ५ मंजूषा ६ औषधी ७ और पुण्डरीकिणी ८ ये आठ राजधानियो के नाम है ये आठ राजधानियां कच्छादि विजयों में यथा क्रम से हैं। "अविअ" यह "अपिच" इस अर्थ में प्रयुक्त हुआ है और यह समुच्चयार्थक है ये आठ राजधानियां सीता महानदी की उत्तर दिशा में रहे हुए विजयों के दक्षिणार्द्ध मध्यम खण्डों में है। કરવામાં આવેલ છે. તે વિદેહ ક્ષેત્રના પૂર્વ ભાગ અને ઉત્તર ભાગ એ બને ભાગની અપેક્ષાએ આ વિજ્યાદિ વર્ણન અત્રે સપૂર્ણ થયું છે. હવે સૂત્રકાર દરેકે દરેક વિજયમાં જે-જે રાજધાની છે, તેનું નામ નિર્દેશ કરતા हेछ-'विजया भणिया, रायहाणीओ-खेमा-१, खेमपुरा २ चेव, रिद्वा ३, रिटूपुरा ४ तहा, खग्गी ५, मंजूसा ६ अविअ ओसही-७, पुंडरीगिणी ८ ॥ ९ ॥ विन्या यानी वर्ष પહેલાં વર્ણન કરવામાં આવેલું છે. ક્ષેમા ૧, ક્ષેમપુરા ૨, અરિષ્ઠ-૩, અરિષ્ઠપુરા-૪, ખડી ૫, મંજૂષા-૬, ઔષધી છે અને પુંડરીકિણી ૮. એ આઠ રાજધાનીઓના નામે . 2 मा २धानीमा ४२७६ वियामा यथामे छ. 'अविअ' से ५६ 'अपि च' એ અર્થમાં પ્રયુક્ત થયેલ છે. અને એ પદ સમુચ્ચયાર્થક છે. એ ૮ રાજધાનીઓ શીતા મહાનદીની ઉત્તર દિશામાં આવેલા વિજયના દક્ષિણાદ્ધ મધ્યમ ખંડમાં છે. હવે સૂત્રકાર કચ્છાદિ વિજેમાંથી દરેકે દરેક વિજયમાં જે બે-બે વિદ્યાધર શ્રેણીઓ છે તે સંબંધમાં २५टता तi y: छ-सोलस विज्जाहरसेढीओ तावइयाओ आभिओगसेढीओ सव्वाओ જમ્બુદ્વીપપ્રજ્ઞપ્તિસૂત્ર
SR No.006355
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1977
Total Pages806
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size51 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy