SearchBrowseAboutContactDonate
Page Preview
Page 349
Loading...
Download File
Download File
Page Text
________________ ३३६ जम्बूद्वीपप्रज्ञप्तिसूत्रे मुचितेति तन्निर्गतायाः सिन्धोः अपि प्ररूपणाऽत्र प्रथमतः कृता ततो गङ्गाया इति, परन्तु गङ्गाप्रपातकुण्डनिर्गता गङ्गामहानदी खण्डप्रपातगुहाया अधो वैताढयगिरि दारयित्वा दक्षिणभागे सीतानदी मुपैतीति विशेषः । अथ प्रश्नोत्तराभ्यां कच्छविजयेति नामार्थमाह-'से केणढे णं भंते !' इत्यादि-अथ केनार्थेन केन कारणेन भदन्त ! 'एवं वुच्चइ' एवमुच्यते 'कच्छे विजए कच्छे विजए ? कच्छो नाम विजयः कच्छो विजयः इति, गौतमस्वामिनः प्रश्नोत्तरं भगवानाह-'गोयमा !' गौतम ! 'कच्छे विजए' कच्छो विजयः 'वेयद्धस्स' वैताढयनामकस्य 'पव्ययस्स' पर्वत्तस्य 'दाहिणेणं' दक्षिणेन दक्षिणदिशि 'सीयाए' सीतायाः 'महाणईए' महानद्याः 'उत्तरेणं' उत्तरेण उत्तरदिशि 'गंगाए' गङ्गायाः 'महाणईए' महानद्याः पञ्चत्थिमेणं' पश्चिमेन पश्चिमदिशि सिंधुए' सिन्ध्वाः 'महाणईए' महानद्याः 'पुरस्थिमेणं' पौरस्त्येन पूर्वदिशि 'दाहिणद्धकच्छविजयस्स' पर्वत से विजय की प्ररूपणा का प्रकारान्तर से उसका समीपवर्तिपना होने से सिंधुकुड की प्ररूपणा प्रथम करना उचित होने से वहां से निर्गत सिंधु की प्ररूपणा प्रथम की है, तत्पश्चातू गंगाकुड की। परंतु गंगाप्रपातकुड से निकली हई गंगामहा नदी खंडप्रपातगुहा के नीचे वैताढय गिरिको दबाकर दक्षिणभाग में सीतानदी को प्राप्त होता है यह विशेष है। अब प्रश्नोत्तर द्वारा कच्छविजय नामका अर्थ कहते हैं-'से केणतुणं भंते!' हे भगवन् किस कारण से 'एवं वुच्चाई' ऐसा कहा जाता है कि 'कच्छेविजए कच्छेविजए' इस का नाम कच्छविजय इस प्रकार कहा है ? गौतमस्वामी के इस प्रश्न के उत्तर में श्रीभगवान कहते हैं-'गोयमा !' हे गौतम 'कच्छे विजए' कच्छविजय 'वेयद्धस्स' वैताढय 'पव्वयस्स' पर्वत की 'दाहिणेणं' दक्षिणदिशा में 'सीयाए' सीता 'महाणईए' महानदी कि 'उत्तरे णं' उत्तरदिशा में 'गंगाए' गंगा cરથી તેનું નજીક પણું હોવાથી ત્યાંથી નીકળેલ સિંધુની પ્રરૂપણ પહેલાં કરેલ છે. તે પછી ગંગાકુંડની પરંતુ ગંગાપ્રપાત કુંડથી નીકળેલ ગંગા મહાનદી ખંડ પ્રપાત ગુહાની નીચે વૈતાઢય પર્વતને દબાવીને દક્ષિણ ભાગમાં સીતા નદીને મળે છે એ વિશેષતા છે. वे प्रश्नोत्तरे द्वा२॥ ४२७ (१४५ नमन। म सतावे छे-से केट्रेणं भंते !' मान् ॥ ४॥२०१था ‘एवं वुच्चई' सेम डेवामा मावे छे.-'कच्छे विजए, कच्छे विजए' આનું નામ કચ્છ વિજય એ પ્રમાણે કહેલ છે? આ પ્રશ્નના ઉત્તરમાં પ્રભુત્રી કહે છે'गोयमा !' हे गौतम ! 'कच्छे विजए' ४२७ वि०४५ 'वेयद्धस्स' वेताय 'पव्वयस्स' ५'तनी 'दाहिणेण' A हामi 'सीयाए' सीता 'महाणईए' महानही 'उत्तरेणं' उत्तर हशमां 'गंगाए 10 'महाणदीए' मा नहीनी 'पच्चत्थिमेणं' पश्चिम दिशामा 'सिंधु' सिधु 'महाणईए' महानहानी 'पुरथिमेणं' पूर्व दिशामा 'दाहिणकच्छविजयस्स' क्षिा ४२७ विशयनी 'बहुमज्झदेसभाए' मई मध्य शिक्षामा ‘एत्थणं' मडीया 'खेमा णाम' જમ્બુદ્વીપપ્રજ્ઞપ્તિસૂત્ર
SR No.006355
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1977
Total Pages806
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size51 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy