________________
प्रकाशिका टीका-चतुर्थवक्षस्कारः सू० २१ यमका राजधान्योर्वर्णनम् भासमानपत्रभारान्धकारगम्भीरदर्शनीयाः, उपविनिर्गत नवतरुणपत्रपल्लवकोमलोज्ज्वलचलकिसलयसुकुमारप्रवालशोभितवराङ्कुरायशिखराः, नित्यं कुसुमिताः, नित्यं मुकुलिताः, नित्यं लवकिताः नित्यं स्तवकिताः, नित्यं गुल्मिताः, नित्यं गुच्छिताः, नित्यं यमलिताः, नित्यं युगलिताः, नित्यं विनमिताः नित्यं प्रणमिताः, नित्यं सुविभक्तप्रतिमञ्जर्यवतंसकधराः; नित्यं कुसुमितमुकुलितलवकितस्तवकितगुल्मितगुच्छितयमलितयुगलितविनमितप्रणमितसुविभक्तप्रतिमञ्जर्यवतंसकधराः, शुकबर्हिण-मदन-शलाका-कोकिल-कोरक-भृङ्गारक-कोण्डलक-जीवञ्जीवक-नन्दीमुख-कपिल-पिङ्गलाक्षक-कारण्डव-चक्रवाक-कलहंस--सारसानेक शकुनगण मिथुनविरचितशब्दोन्नतमधुरस्वरनादिताः' इत्येषां पदानां सङ्ग्रहो बोध्यः सुरम्या: एषां मूलवदादि सुरभ्याणां पदानां व्याख्या पश्चमसूत्रतो बोध्या, ___ 'ते णं तिलया जाव नंदिरुक्खा अन्नाहि बहू हिं पउमलयाहिं जाव सामलयाहिं सव्वओ समंता संपरिक्खिता' छाया-ते खलु तिलका यावनन्दिवृक्षाः अन्याभिर्बहुभिः पद्मलताभिः पत्रों के भार के अन्धकार से गम्भीर दर्शनोय, ऊपर ऊठे हुवे नये एवं तरुण कोमल पत्ते से प्रकाशित चलायमान किसलय एवं सुकुमार प्रवाल से शोभित सुन्दर अंकुराग्र शिखरवाले, नित्य कुसुमित, नित्य मुकुलित, नित्य लवकित नित्य स्तबकित, नित्य गुल्मित, नित्य गुच्छित, नित्य यमलित, नित्य युगलित, नित्य विनमित, नित्य प्रणमित, नित्य अच्छे प्रकार से विभक्त प्रति मंजरी रूप अवतंसक-वस्त्र को धारण करनेवाले, शुक, बर्हि, मदनशलाका कोकिल-कोरक भृङ्गारक कोंडलक, जीवं जीवक-नंदीमुख-कपिल-पिंगलाक्षक कारंडव चक्रवाक, कलहंस सारसादि अनेक पक्षिगण के मिथुन के द्वारा किए गए उच्च एवं मधुर स्वर से नादित, इन सब पद यावत् पद से ग्रहीत करलेना । सुरम्य आदि पदों की व्याख्या पांचवें सूत्र से समझलेवें।
'तेणं तिलया जाव नंदिरुक्खा अन्नाहिं बहुहिं पउमलयाहिं जाव सामलयाहिं લીલારંગ વાળા પ્રકાશમાન પત્રના ભારના અંધકારથી ગંભીર, દર્શનીય ઉપર ઉઠેલા નવા અને તરૂણ કેમળ પત્રથી પ્રકાશિત ચલાયમાન કિસલય અને સુકુમાર પ્રવાલેથી શોભાયમાન સુંદર અંકુરાગ્ર શિખરવાળા નિત્ય કુસુમિત્ત, નિત્ય મુકુલિત, નિત્ય લકિત, નિત્ય સ્તબક્તિ, નિત્ય ગુમિત, નિત્યગુચ્છિત, નિત્યયમલિત, નિત્ય યુગલિત, નિત્ય વિનમિત, નિત્ય પ્રણમિત, નિત્ય સુંદર રીતે વિભક્ત, પ્રતિમંજરી રૂપ અવતંસક-વસ્ત્રને ધારણ કરવાવાળા શુક, બહિ, ચંદનશલાકા, કારક, ભંગારક, કેડલક, જીવંજીવક, નંદીમુખ-કપિલ, પિંગલાક્ષક કારડવા ચક્રવાલ, કલહંસ સારસાદિ અનેક પક્ષિગણેના મિથુનો દ્વારા કરવામાં આવેલા ઉંચા મીઠા સ્વરોના નાદવાળા, આ બધા પદ યાવત પદથી સમજી લેવા. સુરમ્ય વિગેરે પદોની વ્યાખ્યા પાંચમાં સૂત્રથી સમજી લેવી.
'तेणं तिलया जाव नंदिरुक्खा अन्नाहिं बहुहिं पउमलयाहिं जाव सामलयाहि सव्वओ
જમ્બુદ્વીપપ્રજ્ઞપ્તિસૂત્ર