SearchBrowseAboutContactDonate
Page Preview
Page 121
Loading...
Download File
Download File
Page Text
________________ १०८ जम्बूद्वीपप्रज्ञप्तिसूत्रे तण्कुण्डमाह-'रोहिया णं महाणई जहिं पवडइ एत्थ णं महं एगे रोहियप्पवायकुंडे णामं कुंडे पण्णत्ते' रोहिता खलु महानदी यत्र प्रपतति अत्र खलु महदेकं रोहिता-प्रपातकुण्डं नाम कुण्डं प्रज्ञप्तम् , तस्य मानाद्याह-'सवीसं' इत्यादि, 'सवीसं-जोयणसयं आयामविक्खंभेणं पण्णत्तं, तिण्णि असीए जोयणसए किंचि विसेसूणे परिक्खेवेणं, दस जोयणाइं उव्वेहेणं, अच्छे सण्हे सो चेव वण्णओ' सविंशति-विंशतिसहितं योजनशतम् आयामविष्कम्भेण-दैर्ध्यविस्ताराभ्यां प्रज्ञप्तम् , त्रीणि अशीतानि अशीत्यधिकानि योजनशतानि किश्चिद्विशेषोनानि किश्चिदधिकन्यूनानि परिक्षेपेण परिधिना दश योजनानि उद्वेधेन भूगतत्वेन अच्छः श्लक्ष्णः स एव वर्णकः पूर्वोक्त एव वर्णनपरपदसमूहो बोध्यः स च २१ पृष्ठोक्त गङ्गाप्रपातकुण्डाधिकाराद बोध्यः, तदेवाह-'वइरतले वट्टे समतीरे जाव तोरणा' वज्रतलं-वज्ररत्नमयतलयुक्तम् वृत्तं वर्तुलम् समतीरं समानतटकम् यावत् यावत्पदेन-'रजतमयकूलं वज्रमयपाषाणं सुवर्ण शुभ्र रजतमयवालुकाकम् वैडूर्यमणि स्फटिक पटलाच्छादितं सुखावतारं सुखोत्तारं नानामणितीर्थ. महं एगे रोहियप्पवायकुंडे णामं कुंडे पण्णत्ते) यह रोहिता नामकी महानदी जहां पर गिरती है वहां पर एक विशाल प्रपातकुण्ड है इसका नाम रोहितप्रपातकुण्ड है (सवीसं जोयणसयं आयामविक्खंभेणं पण्णत्तं तिणि असीए जोयणसए किंचिविसेसूणे परिक्खेवेणं दस जोयणाई उव्वेहेणं अच्छे सण्हे सो चेव वण्णओ) यह रोहितप्रपात कुण्ड आयाम और विष्कम्भ की अपेक्षा १२० योजन का है इसका परिक्षेप कुछ कम ३८० योजन का है इसकी गहराई १० योजन की है अच्छ श्लक्ष्ण आदि पदों की व्याख्या गंगाप्रपातकुण्डके वर्णन से जान लेना चाहिये (वइरतले, वटूटे, समतीरे, जाव तोरणा, तस्सणं रोहिअप्पवायकुण्डस्स बहुमज्झदेसभाए एत्थणं महं एगे रोहियदीवे णामं दीवे पण्णत्ते) इसका तल भाग वज्ररत्न का बना हुआ है यह गोल है, तीर भाग सम हैनीचा ऊंचा नहीं है यहां यावत् पद से 'रजतमयकूलं, वज्रमयपाषाणं, सुवर्ण पवडइ एत्थणं महं एगे रोहियप्पवायकुंडे णाम कुंडे पण्णत्ते' को नाम महानही જ્યાં પડે છે ત્યાં એક વિશાળ પ્રપાત કુંડ છે. એનું નામ રહિત પ્રપાત કુંડ છે. 'सवीसं जोयणसय आयामविक्वंभेणं पण्णत्तं तिण्णि असीए जोयणसए किंचिविसेसूणे परिवखेवेणं दस जोयणाई उठवेहेणं अच्छे सण्हे सो चेव वण्णओ' 1 हित प्रपात આયામ અને વિધ્વંભની અપેક્ષાએ ૧૨૦ એજન જેટલું છે. આને પરિક્ષેપ કંઈક કમ ૩૮૦ એજન જેટલું છે. એની ઊંડાઈ ૧૦ એજન જેટલી છે. અછ, લક્ષણ વગેરે ५हानी ०याच्या विष 101 प्रपात ना १ नमाथी only a . 'वइरतले, बढे, समतीरे जाव तोरणा तस्सणं रोहिअप्पवायकुण्डस्स बहुमज्झदेसभाए एत्थ णं मह एगे रोहियदीवे णामं दीवे पण्णत्ते' मेरो त मन निमित छ. ये गा छ. मेरा तीर लासम छ, यानी या नथी. मही यावत् ५४थी 'रजतमयकूलं वज्रमयपाषाणं જમ્બુદ્વીપપ્રજ્ઞપ્તિસૂત્ર
SR No.006355
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1977
Total Pages806
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size51 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy